________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३८
चरक संहिता |
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः । शारभं शाशमैणेयं मांसं लावकपिञ्जलम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| तस्याशितीयः
नादीनि वमनं शिरोविरेचनञ्च कारयेत् । आदिना आदानमध्यखेनाकस्य मध्यमतया प्रवर्त्तमानप्रखरकरैरुपचिते पित्ते विरेचनं तत्र चाल्पसञ्चितवायो चानुवासनास्थापने कारयेदित्यर्थः । तत्र श्लेष्मकरं गुब्वेम्लादिकञ्च वज्र्ज्जयेत् । अत्रापि वमनादीनां विधानात् वसन्त इति पदं तद योग्यकालत्वेन वक्ष्यमाणर्त्तु क्रमेणोत्तरायणावधिमासमेकं व्यववाय मासद्वय फाल्गुन चैत्रावभिदधाति । तत्रापि माधवप्रथमे मासीत्यस्य वक्ष्यमाणत्वन मनाद्यतया चैत्रमेवाभिदधाति । तथा गुर्व्वादिवज्जनं तथा व्यायामादिविधो प्रकरण प्रस्तुत बोधनार्थमुक्तरश्लोके वक्ष्यति कुसुमागम इति । इतिपदार्थाख्यतत्रयुक्त्या व्याख्यायते केनचित् । वस्तुतोऽत्रोक्त ऋतुः प्रस्तुतो यो हेमन्तः स एव शिशिरोपलक्षितः सन्ततज्वरवत् । तत्र यावत् सम्भवात् दोपसञ्चयः स्यादेवं वसन्तपदमपि प्रस्तुतत्तु चैत्र वैशाखात्मनि वर्त्तते । तत्र स्वकाले मनादीनि कारयेदिति प्रकृते का हानिरिति ।
सुखाम्बुना ईषदुष्णेन सुखजननेनाम्बुना। शीचं मलमार्गादिशौचस्नानादिविधानं न तु पानविधिम्। पुनः कुसुमागमे इति उक्तपरमतव्याख्यानिरासार्थं पुनरुक्तं फाल्गुने कुसुमागमाभावात् । शारभमष्टपदमृगविशेषमांस, लावकपिञ्जलयोगांसमिति तद्धितान्तं मांसविशेषणम् । निगद मिति च्छदः, निगदमगदम् । वसन्ते इति पुनरुक्तं इलोकद्वयेनान्वयार्थम् । यौवनमिति स्त्रीणां काननानाश्च । तदनुभवस्तु आलापविहरणाभ्यां काय्येः । कफक्षयार्थमल्पञ्च मैथुनं युक्तमिति बोध्यम् । सुतेऽप्युक्तं - "हेमन्ते निचितः इलेष्मा शैत्याच्छीतशरीरिणाम् । औणासन्ते कुपितः कुरुते च गदान बहून् ॥ ततोऽम्लमधुरस्निग्ध-लवणानि गुरूणि च । वज्जेयेद वमनादीनि कर्माण्यपि च कारयेत् ॥ पष्टिकानं यवान् शीतान् मुद्गान् नीवारकोद्रवान् । लावादिविष्किर रसैर्ददाद पैश्च युक्तितः ॥ पटोलनिम्बशब्देन वसन्तं प्रति चैत्रो बोद्धव्यः, येन, दोषचयार्थ पञ्चकर्म्मप्रवृत्यर्थञ्चाभिधातव्यप्रावृड़ाध्यतुक्रमेण फाल्गुनचैत्र वसन्तो भवति, न वैशाख, अनेनैवाऽभिप्रायेण पूर्व्वलोकेऽपि सामान्येन निचित इति कृतं न तु हेमन्ते निचित इति हेमन्त इत्युक्तो हि रसोत्पत्तिक्रमाभिहितमार्गशीर्षterror मन् प्राकृतत्वात् दोषचयो बुध्यते स च नाभिप्र ेतः उक्तस्तु दोषचयादिक्रमांक
;