________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
सूत्रस्थानम् ।
३३७ तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत् । गुवम्लस्निग्धमधुरं दिवास्वप्नञ्च वर्जयेत् ॥ व्यायामोद्वर्त्तनं धूमं कवडग्रहमञ्जनम् ।
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे ॥ स्पर्शात् हैमन्तिकविधिम् असेवमानस्य शैशिरातिशैत्याच्च सश्चितक्रमेणाधिकवमितो घृतवद्घनीभूतः नेप्मा तदाप्यनिह तश्चेत् तथा शिशिरेऽपि शैशिरविधिमसेवमानस्य शैशिरातिशैत्याच सञ्चितः श्लेष्मा तदाप्यनिह तश्चेन् तर्हि स श्लेष्मा वसन्ते शिशिरात्यये दिनकृद्भाभिः सूय्यस्य प्रवर्त्तमानाल्पमध्यमप्रखरकरैरीरितो घृतवत् प्रविलायितः सन् द्रवीभावेण कायाग्नि कोष्ठाग्निमेव न तु धाखग्नि, वायते। ततः कायाग्नि बाधिता स दिनकृद्भाभिरीरितः सञ्चितः श्लेष्मा बहन श्लैष्मिकान व्याधीन प्रकुरुते। अत्र हेमन्तशब्देन दक्षिणायनस्यान्तिमैकमास उत्तरायणस्यादिमैकमास इति मासद्वयं ज्ञापितम्। कफस्य शिशिरमुल्ला वसन्तेऽकरश्मिभिरीरितखवचनात् । सुश्रुते हि स एव कालः कफसञ्चयस्योक्तः , तद यथा-- “इह खलु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रापः पड़ तवो भवन्ति दोषोपचयप्रकोपप्रशमनिमित्तम् । ते तु भाद्रपदावन द्विमासिकेन व्याख्याताः। तद यथा--- भाद्रपदाश्विनी वर्षाः। कार्तिकमार्गशीपा शरत् । पापमाघा हेमन्तः । फाल्गुनचत्रो वसन्तः। वैशाखज्येष्ठौ ग्रीष्मः । आषाढश्रावणी प्राट्" इत्यारभ्य “यावत एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः” इत्यन्तमुक्ता ततः परं “तत्र वर्षा हेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्राट्सु च प्रकुपितानां निर्हरणं कत्तव्यम्" इत्युक्तम् इति ।
तस्मादिति । निरुक्तहेमन्ते सश्चितस्य श्लेष्मणः मूय्यरश्मिभिरीरितखदशायां कायाग्निबाधकलतदुत्तरबहुव्याधिकरणशीलवात् वसन्ते हमन्तान्तशिशिरो त्तरकालागमनावधि एवं प्राक्सश्चिततात्कालिकखभा जश्न मनिहेरणार्थ विलायितो वसन्ते, कायाग्निमिति कायनित्तकमग्निं जाठरं, न तु धात्वग्निविशेषमात्रम्। तत इत्यत्र चकारो लुप्तनिर्दिो बोद्धव्यः, तेन, ततोऽग्निबधाच्चेत्यर्थः ; यदि वा ततोऽग्निबधानन्तरं वमनादीनि वमनप्रधानानि, तेन, आदानमध्यत्वेन यदि वातपित्तप्रकोपस्तथाविधो भवति तदा विरेचनास्थापनानुवासनानामपि प्रवृत्तिभवति : शिरोविरेचनन्तु कफजयार्थे कर्तव्यमेव। वसन्त
४३
For Private and Personal Use Only