________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
चरक-संहिता।
(तस्याशितीयः तस्माछैमन्तिकः सर्वः शिशिरे विधिरिष्यते। निवातमुष्णन्त्वधिकं शिशिरे गृहमाश्रयेत् ॥ ११॥ * हेमन्ते + निचितः श्लेष्मा दिनद्भाभिरीरितः।
कायाग्निं वाधते रोगांस्ततः प्रकुरुते बहन् । शीतमित्यादि-शिशिरे मेघमारुतवण्यधिकानि भवन्ति तेभ्यो जायमानञ्च शीतं शैत्यं स्वाभाविकञ्च शैत्यमस्तीत्यधिकं शीतं न हेमन्ते इति भेदः । एतल्लिङ्गः शिशिरः। तस्मादिति मन्तिकश्मवत्त्वात् तदाधिकशीतरौक्ष्यवत्त्वाच तद्धयन्तिकः सर्यो विधिः शिशिरे इष्यते न प्रतिषिध्यते। ननु हेमन्ताद, विशेषोपदेशे शिशिरस्य किं प्रयोजनमिति ? अतो विशेषविधिमुपदिशति--- निवातमित्यादि। निवातमिति निशब्दो निषेधे। अव्यक्तचलवातरहितं गृहम् । अधिकमुष्णले तु हेमन्तोक्ताणादधिकमुष्णम् । एतेनातिशीतस्य मेघादिजस्य वारणमुक्तम् । आदानजरोक्ष्यवारणार्थन्तु नान्यत् किश्चिदक्तम. हैमन्तिकस्नेहमांसादुरपयोगातिशयेनैव तद्वारणलाभा । सुश्रुतेऽप्पुक्तम् “एप एव विधिः काय्यः शिशिरे समुदाहृतः” इति। अत्र केचिच्छिशिरासेव्यार्थकमेकं वचनं पठन्ति । तन्नामिति। शिशिराख्योऽयमृतुः किश्चिद्रक्षझञ्झा. वायु-किश्चिदुत्पद्यमानखस्करवदर्क-किश्चिदपचीयमानसौम्यसोमानियताल्पमेघवर्षावत्त्वात् ॥११॥ __गङ्गाधरः-अथाव्यवहितोत्तरखन वसन्तस्य शिशिरविध्युपदेशानन्तरं विधिप्नुपदिशति-हेमन्ते इत्यादि। हेमन्ते वर्षामूत्पन्नानामोषधीनामुपयोगात् हैमन्तिकातिगुरुस्निग्यशीतजलोपयोगा। हैमन्तिकातिशैत्यतस्मादिति हेमन्ततुल्यत्वाद् विशिष्टरौक्ष्यशीतयुक्तन्वा मन्तिको विधिः। निवातमुष्णन्त्विति तुशब्दः पक्षान्तरपरिग्रहार्थः । हेमन्तोक्तनिवातोष्णगृहाच्छिशिरे रुक्षातिशीतेऽधिकमुष्णं गृहमाश्रयेदित्यभिप्रायः। केचिदत्रासेव्यप्रतिपादकं ग्रन्थं पठन्ति स त्वनार्पः ॥ ११ ॥
चक्रपाणिः-वसन्त इत्यादिना वसन्तविधिमाह । निचितः सञ्चितो वसन्तपूव्वकाले, ईरितो * इतः परं केपचित् आदर्शपुस्तकेषु 'कटुतिक्तकषायाणि वातलानि लघूनि च। वर्जयेदन्नपानानि शिशिरे शीतलानि च ॥” अयं श्लोको दृश्यते। स तु अनार्पतया तत्रभवद भ्यां टीका- - कृद भ्यां व्याख्यानावसरे विवर्जितः ; अतोऽस्माभिरपि विनिवेशितः पादटीकायाम् ।
- "हेमन्ते' इत्यत्र 'वसन्ते' इति चक्रपाणितः पाठः ।
For Private and Personal Use Only