________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ष्ट अध्यायः ।
सूत्रस्थानम् ।
३३३
1
उपयुज्यमानाः प्राणायुर्बलवीय्याजस्कय्र्यो भवन्ति । तेषां पुनर्व्यापदोऽदृष्टशीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यापश्च तासामुपयोगाद्विविध रोगप्रादुर्भावो मरको वा भवेत्” इति । तेन वर्षामुत्पन्नानामोषधीनां हेमन्ते कालपरिणामात् परिणतवीर्याणां वलवतीनाञ्च तथा प्रसन्नानामतिस्निग्धानामत्यर्थं गुब्बीणाञ्च अपामुपयोगमकुर्वतां इलेष्मणः सञ्चयाभावे त्वेष विधिः । सञ्चये वोपयोगं कुर्वतां श्लेष्मणो निर्हरणे नैष च विधिर्बोध्य इति ।
Acharya Shri Kailassagarsuri Gyanmandir
एवं हि श्रुतेऽप्युक्तमुत्तरस्थाने स्वस्थवृत्ताध्याये यस्मिन् यस्मिन ऋतौ ये ये दोषाः कुप्यन्ति देहिनाम् । तेषु तेषु प्रदातव्या रसास्ते त विजानता ॥” इति चोक्ता पुनस्तत्रैवोक्तम् - "हेमन्तः शीतलो रुक्षो मन्दसूर्योऽनिलाकुलः । ततस्तु शीतमासादा वायुस्तत्र प्रकुप्यति ॥ कोष्ठस्थः शीतसंस्पर्शादन्तः पिण्डीकुतोऽनलः । रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम् || हेमन्ते लवणक्षार- तिक्ताम्लकट्कोत्कटम् । ससर्पिस्तैलमहिममशनं हितमुच्यते ॥ तीक्ष्णान्यपि च पानानि पिवेदगुरुभूषितः । तैलाभ्यक्तः सुखोष्णे च वारिकोष्ठेsaगाहयेत् ॥ साङ्गारयाने महति कौपेयास्तरणास्तृते । शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे || स्त्रीः रिलट्वाङ्गुरुपायाः पीनोरुजघनस्तनीः 1:1 प्रकामश्च निषेवेत मैथुनं तर्पितो नृपः ॥ मधरं तिक्तकटुकमम्लं लवणमेव च । अन्नपानं तिलान् माषान शाकानि च दधीनि च ॥ तथेक्षुविकृतीः शालीन् सुगन्त्रांश्च नवानपि । प्रसहानूपमांसानि क्रव्यादविलशायिनाम् । ओदकानां लवानाश्च पादिनाञ्चोपयोजयेत् ॥ मदनानि च प्रसन्नानि यच्च किञ्चिद् बलप्रदम् । कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे ||" इत्युक्तम् । चरकाचारयेण तु यत् कटकतिक्तादयो नोक्तास्तद्वायुनिवारणाभिप्रायेण, सुश्रुतेन तु वायुकफोभयनिवृत्त्यभिप्रायेण सर्व्वाण्युक्तानि न प्रतिषिद्धानि बोध्यानि । अत्र स्त्रिग्धशब्देन मधुरस्य, लवणशब्देन क्षारस्य, मेध्यानामिति पदेन क्रव्यादपादिनामवबोधः काय्यः 1 नवोदनपदेन वर्षासुद्भूतानामोषधीनां कालपरिणामेन बलवतीनां परिणतवीर्याणां श्लेष्मसञ्चयकरीणामुपयोगो निषिध्यते । तोयमुष्णञ्चेति पदेनात्यर्थगुरुस्निग्धजलस्योष्णीकरणेन गुरुत्वस्त्रिग्धले प्रतिषिध्यते । इति कफोपचयवात
ज्वलदङ्गाराधारखति गर्भगृहोदरे इत्यर्थः ।
For Private and Personal Use Only