________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
सूत्रस्थानम् ।
३३१ तस्मात तुषारसमये स्निग्धाम्ललवणान रसान ।
औदकानूपमांसानां मेध्यानामुपयोजयेत् ॥ विलेशयानां मांसानि प्रप्तहानां भृतानि च । भनयेन्मदिरां सीधुं मधु चानुपिबेन्नरः॥ गोरसानिक्षुविकतीर्वसां तैलं नवौदनम् ।
हेमन्तेऽभ्यस्यतम्तोयमुष्णञ्चायुन हीयते ॥ युक्तन्धनात्मकान्नलाभाभावे सति देहरसक्षयान्। शरीररोक्ष्ये जाते रुक्षो वायुः शीतश्च शीतगुणश्च शीते हेमन्ते कुप्यति। देहजरसाभावे देहरुक्षले रौक्ष्यगुणयुद्धग्रा काले शैत्येन शैत्यगुणपद्धया वायो द्धिरिति कुपितो वायुः रोगाय भवति ।
तस्माद युक्ताहारयोगाभावेन रसायभयात् प्रकरणात् तुषारसमये इति लब्धे पुनयदुक्तं तद् विशेषेण तुपारपाते मेध्यानां मेदुराणामौदकानूपमांसानां रसान् स्वाभाविकस्निग्धादीन संस्कारतश्च स्निग्धादीनुपयोजये। वातप्रकोपाय भाविरसक्षयवारणार्थम् । तेनौदकादयो हैमन्तिककफचयकरा अपि भाविमहात्ययवातविकारनिवृत्तार्थ विहिता इति। औदकाः कम्मोदयः, आनूपा महिषादयः। न खमेध्यानामौदकानूपमांसानाम् । विलेशया भूगर्ते शायिनो गोधादयः। प्रसहा गोगईभादयः। एषां मांसानि भृतानि च शूलपकानि च भक्षये। मांसभक्षणानन्तरं मदिरादिकमनुपिबह । गोरसान् दुग्धानि। इक्षुविकृतीगुड़ादीन् । हेमन्तेऽभ्यस्यत इति देहर्ज देहजातं धातुरूपं रसमित्यर्थः। अत इन्धनाभावे सति रसधातुक्षयात् वायुः प्रकुप्यति। हेमन्ते हेत्वन्तरमाह-वातकोपे, शीतः शीत इति ; यस्मादयं शीतगुणो वायुः, तस्मात् शीतकाले हेमन्तलक्षणे समानं कारणमासाद्य कुप्यतीत्यर्थः ; अतो वृद्धो वायु', मेदस्विनो यथाऽग्निवृद्धिं करोति, न तु वैषम्यमनतिवृद्धत्वात्, तथाग्निवृद्धिमेव करोति , यदुक्त..... "मेदसावृतमार्गत्वाद् वायुः कोष्ठे विशेषतः। चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि" इत्यादिनाऽटौनिन्दितीये। तस्मादिति देहजरसक्षयभयात्। प्रकरणलब्धोऽपि तुषारसमय इति यत् पुनः करोति, तद्विशेषेण तुषारपाते विशेषेण स्निग्धादीनां भोजनार्थम् । मेध्याना मेदुराणाम् ; औदकानूपमांसादयश्च हेमन्तकालकफचयसंवर्द्ध का अपि महात्ययवातविकारप्रतिपक्षत्वेन व्यवायादिकफचयप्रतिपक्षयुक्तिद्वाराऽभिग्रताः। औदका कुर्मादयोऽन्नपाने वक्ष्यमाणाः, आनूपाः शूकरखड़गादयः, विलेशया गोधाप्रभृतयः, प्रसहा गोखरादयः, भृतं भत्रिमिति
For Private and Personal Use Only