________________
Shri Mahavir Jain Aradhana Kendra
६ष्ट भध्यायः }
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
शीने शीतानिलस्पर्श - संरुद्धो बलिनां बली । पक्ता भवति हेमन्ते मात्राद्रव्यगुरुनमः ॥
३२६
एवं मध्ये शरदि वसन्ते च मध्यवलं मध्यमभावात् । अन्तेऽयं च विसर्गस्यान्ते हेमन्ते श्रेष्ठबलमादानस्या शिशिरे च श्रेष्ठबलं क्रमेण हमन्तावसान चरम - परमाणुक्षणे शारीरसाम्यभावानां कालस्वभावमार्गमतिपन्नाकं वायुसमेभ्यो निःशेषणोपचयसीमा भवति । वर्षा निःशेषेणापचयादुपचयात्यल्पारम्भ इति । अथैवं पद्स्तुषु शिशिरादिषु नृणां वलापचयापचययार्मात्राशनस्य केवलस्य न हेतुत्वमनानवाहारविहाराभ्यामामय सम्भवेन बलवर्णवृद्धासम्भवात् । तस्या शितायादाहाराद्वलं वर्णश्च वद्धेते इति प्रतिज्ञाहानिः स्यात् । तस्मात् प्रतृप्रतु आहारविहारोपसेविनो मात्राविनोऽशिताबादाहाराद् वलवर्गवृद्धिरेकान्तनैव भवतीति । अत ऋतुविशेषेष्वाहारविहारविशेषाणां विधिरूपदेश्य एव
भवति ॥ ८ ॥
गङ्गावर : तत्राहाराचारविधो वक्तव्ये हेमन्ताव्यवहितोत्तरत्वेन शिशिरस्य प्रायेण तुल्यविवित्वाच शिशिरादतिविप्रकृष्टोत्तरत्वाच्च हेमन्तस्य विधिः प्राक शिशिररुपदिश्यते शीत इत्यादि । हमन्ते संवत्सरात्मकमहाकालावयवविशेष क्रेन से य इत्यत आह-शोते इति । सव्वत्तुषु शोताष्णवर्षाणि सन्त्यपि कालस्वभावात् स्वस्वमार्गप्रतिपन्नत्वेऽर्कस्यातिक्षीणवलवायु सोमातिबलजनितापौष्णप्रातिस्त्रिग्वाता तिशीतगुणा भवति हमन्ते । सुतरां तेनातिशीतेन
यो हमन्तो भवति । हेमन्त इति वचनेन शीतवतीति सिद्धौ पुनः शीते इति
For Private and Personal Use Only
तथान्ते विसस्य हेमन्तेऽथ च प्रथमे आदानस्य शिशिरे श्रेष्ठ बलं विनिर्दिशेदिति योजना । एवं मन्यते - विकर्षाहितबलप्रकर्व: पुरुष आदानस्यादौ शिशिरे स्तोकक्षीयमाणबलोऽपि बलवान् भवति, यथा- पौषमासान्ता हितवृद्धिप्रकर्पा निशा माघफाल्गुनयोः श्रीयमाणापि दिवसान्या हत्येव भवति अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोश्च मध्यमं बलं बोद्धव्यम् । एवं कालत्तु रसदेहबलकारणत्वमर्यादीनां व्यवस्थापितम् ॥ ८ ॥
;
चक्रपाणि: दोषकारणत्वन्त्वये ऋतुविधाननिर्देशेऽभिधास्यते, वर्द्धमानबलप्रकर्षवत्तया हेमन्तस्य अभिप्रतत्वात् तत्साम्यमेवाग्रे प्राह--शीत इत्यादिना । शीते शीतगुणयुक्त हेमन्ते, यद्यपि चानुक्त शीत इति विशेषणे हेमन्त: शीत एव लभ्यते, तथापि न पूर्वं क्वचिद्धमन्ते शीतत्वं प्रतिपादितमिति प्रतिपाद्यते : यदि वा यदैव हेमन्ते शीतं महद्भवति तदैव विशेषेण वह्निर्बली भवति नोपक्रममात्रेणापि, ऋतुव्यापतों शीतातियोग इति च शीत इति पदेन लभ्यते । हिम
४२