SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ अध्यायः] सूत्रस्थानम् । ३२३ तत्र रवि भिराददानो जगतः स्नेहं वायवस्तीत्ररुक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु ययाक्रम रौक्ष्यसमुपदिश्यन्ते सम्यगव्यभिचारेणोपदिश्यन्ते। अभूततद्भावच्चिप्रत्ययाभावात् प्रसिद्धा इति ख्यापितम् । अत्रार्कस्य प्रागुपादानात् सर्वत्र कारणवम् । तथार्कवायू इति पृथक्पाठादादानेऽर्कवायोः कारणवं, तत्रार्कस्य प्राधान्यं, वायोर्मध्यमख, सोमस्याप्राधान्यम् । विसर्गे पुनः सोमस्य प्राधान्यं, चकारात् मूर्यवायोर्मध्यमवादप्राधान्यात् कारणवं ख्यापितमिति । केचित् तु सोमस्यैवेत्याहुः, तन्न , वायवो नातिरक्षाः प्रवान्तीत्युक्तः॥५॥ ___ गङ्गाधरः--एतल्लक्षणमुदाहरति--तत्रेत्यादि। तत्र कालस्वभावेन मार्ग परिगृह्णन रविर्थात् तेनैवोत्तराभिमुखीभूय क्रमेण प्रखरतामापद्यमानः क्रमेण प्रखरखमापद्यमानाभिभाभिर्जगतस्नेह क्रमेणाददानस्तत्र कालवभावेन मार्ग सप्तविधं परिगृह्णन्तो वायवः प्रवहादयः सप्त क्रमेण पाचात्त्यादिगतिमापद्यमानाः स्वतो रुक्षाः शीताश्च सन्तोऽपि रवेस्तेजोमयस्य रुक्षस्य भाप्रखरखनातिशयरुक्षाः पुनः सन्तो जगतः स्नेहं यथाक्रममुपशोषयन्तः, चकारादत्र शशिनि चोपहतबले क्रमेण मन्दीकृतशैत्यादौ चन्द्रे सति, शिशिरवसन्तग्रीष्मेषु यथाक्रम क्रमेण शिशिरत्ववसन्तत्वग्रीप्यत्वस्वरूपेण परिणम्यमानेषु कालेषु यथाक्रममेव रोक्ष्यमुत्पादयन्तोऽर्थाद्भावानां क्रमेणैव रुक्षान कालेषु शिशिरादिषु तिक्तकषायकटुकान् रसांश्च क्रमेणाभिवर्तयन्तो नृणां क्रमेणव वृद्धतिक्तकपायकटुकरसवदेहानां क्रमेणैव तिक्तकषायकटुकरसद्रव्योपसेविनां क्रमेण रुक्षदोषाणां वाता लब्ध ; कालग्रहणमृतुविशेषणं ; तेन, कालरूप ऋतुरिति। स्त्रीणामेवातवदर्शनं यदृतुस्तद्वगावर्तयते। प्रत्ययभूता इत्यत्र भूतशब्द उपमाने। केचियाख्यानयन्ति–अर्कवायू इत्येकतया पठित्वा सोमश्चेति यत् पृथक पठति, तेनार्कवाय्वोर्मिलितयोरादानं प्रति कारणत्वं, विसर्ग प्रति पृथगेव सोमस्य कारणत्वमिति दर्शयति । एवं बलहरणबलकरणादिष्वपि बोद्धव्यम् ॥ ॥५॥ चक्रपाणिः-तत्रेत्यादि।-आददान इत्युच्छोषयन्, जगतः स्थावरजङ्गमस्य, स्नेहं सारं सौम्यभागमित्यर्थः। न केवलं रविः, वायवश्च शोषयन्तः स्नेहमिति सम्बन्धः । तीव्राश्च रुक्षाश्च तीवरुक्षाः ; यदि वा तीव्र रौक्ष्यं येषां ते तीव्ररौक्ष्याः ; एतच्चादाने तीव्रण रविणा सम्बन्धात् वायोर्भवति योगवाहित्वाद्वायोः । उक्त हि-"योगवाहः परं वायुः संयोगाभयार्थकृत्" इत्यादि। यथाक्रममिति शिशिरे रौक्ष्यम् अल्पं, तिक्त रसमल्पञ्च दौर्बल्यं ; तथा वसन्ते मध्यं रौक्ष्यं, कषायं रसं, मध्यं दोब्बल्यं ; तथा ग्रीष्मे प्रकृष्ट रौक्ष्यं, कटुकं रसं, महच्च दौर्बल्यं दर्शयति । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy