________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२ चरक-संहिता।
तस्याशितोयः मागपरिगृहीताः कालर्तु-रसदोष-देहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते ॥ ५॥ स्निग्धवादीनां हेतुः सोमश्च । एते त्रयः कालस्वभावमार्गपरिगृहीताः प्राणिनां नानारूपैरदृष्टगृहीतेन देवरूपेण कालेन परिगृहीताः कालादीनां निन् त्तिप्रत्ययभूता भवन्तीति स्वभावेन मूर्यः सौम्यांशक्षयादिकरलेन, वायुर्विरुक्षणादिना स्वभावेन, सोमः शैत्यस्नेहादिकरत्वस्वभावेन, परिगृहीतः कालवादिनित्तिप्रत्ययभूता भवन्ति। मार्गेण पथा ; सूर्यो दक्षिणेनोत्तरेण च कर्कटादिना धनुरन्तेन दक्षिणेन, मकरादिना ठूत्तरेण पथा परिगृहीतः कालवादीनां निळू त्तिप्रत्ययभूतो भवति। वायुस्तु न मागेपरिगृहीतोऽस्ति मार्गाभावात् । सोमश्च मेषादिमार्गेण परिगृहीतः कालादीनां नि, त्तिप्रत्ययभूतो भवति । कालः संवत्सरः, अयने च द्वे । ऋतवः शिशिरादय इत्येके व्याचक्षते, तदसम्यक् ; कालस्य प्राणिनामदृष्टगृहीतले प्रमाणाभावात्, पुनः कालत्ते ग्रहणे पौनरुक्त्यदोपात्, वायोश्च मार्गपरिग्रहाभावेन तत्र लक्षणव्यभिचाराच्च ; दक्षिणोतरमागौ वर्कस्य ककटमकरादीनां मधे, कर्कटमकरसंक्रमणात् पूर्वमकस्य दक्षिणोत्तरगमनाच । अन्ये तु कालत इत्यत्र कालश्चासौ ऋतुश्चेति, ऋतुविशेषणं कालपदं “स्त्रीणामात्तवं व्यवच्छिनत्ति” इति वदन्ति । तेषामत्र सन्देहे रसशब्दस्य शृङ्गारादिवाचकवव्यवच्छेदार्थ विशेषणस्यावश्यकखात् तद्धेयम् । वस्तुतस्तु तावेताविति पूव्वेवद व्याख्येयम् । तावतावर्कवायू स एष सोमश्चैते त्रयः कालस्य महाकालस्य संवत्सरस्य चक्रवद भ्रमणस्वभावेन येन भावानां विशेष लक्षणान्तरसम्पदापज्जीवनमरणफलं स्यात् । तेन चक्रवदभ्रमणस्वभावेन भ्राम्यमाणाः कालेनैव मार्गेण दक्षिणादिगमनपथेन परिगृहीता नीताः गृहीतवस्वमार्गाः सन्तः कालत रसदोपदेहबलनिट त्तिप्रत्ययभूताः स्युः। कालस्य महाकालस्य अलक्षणस्य शीतोष्णवर्षलक्षणवत्तया निवृत्तौ तथनां रसानां दोषाणां देहानां बलानाञ्च नित्तो निष्पत्तौ प्रत्ययमूता यथाक्रमकारणभूताः पूर्वप्रसिद्धाः दक्षिण उत्तरश्च; तत्र दक्षिणः कर्कटादयो धनुरन्ताः, मकरादिरुत्तरः। एते च कालस्वभावमार्गपरिग्रहा यथासम्भवं बोद्धव्याः ; न हि सोमे मार्गपरिग्रहः कञ्चिद्विशेषमावहति ; वायोश्च मार्गपरिग्रह एव नास्ति । परिगृहीताः सम्बद्धाः, कालादीनां निर्वृत्तिप्रत्ययभूता निष्पत्तिकारणभूताः, उपदिश्यन्ते आचारिति शेषः। कालः संवत्सरोऽयनद्वयञ्च, ऋतवः शिशिरादयः, देहस्य बलं देहबलम्। अन्ये तु ब्रु वते-संवत्सरस्यायनद्वयस्य च ऋतुमेलकरूपत्वाहतुग्रहणेनैव ग्रहण
For Private and Personal Use Only