SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६छ अध्यायः सूत्रस्थानम् । ३२१ सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयन् जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः ॥ ४ ॥ आदानं पुनराग्नेयम् । तावतावर्कवाय सोमश्च कालवभावरुक्षाः प्रवान्ति, रौक्ष्यस्वभावात् । इतरे पुनरादाने नातिरुक्षभिन्नाः, आदाने तु वायवोऽतिरुक्षाः प्रवान्तीत्यर्थः। वसर्गिकवायूनां किञ्चिस्निग्धरुक्षले हेतुमाह-सोमश्चेत्यादि। विसर्ग सोमश्च यस्मात् अव्याहतबलः बलोपहननकालमार्गमेघवातादिभिर्व्याहतबलखाभावेन क्रमेणोपचितबलः शिशिराभिः शीताभिर्भाभि प्तिभिर्जगदाप्याययति पुष्टीकरोति शश्वदिति ; अतो हेतोविसर्गः सौम्यः सोमगुणवहुलः। सुतरां विसर्ग वायवो नातिरुक्षाः ; सौम्यविसगेस्य शैत्येनाल्पीकृतरुक्षवात् ॥४॥ ___ गङ्गाधरः आदानिकवायूनामतिरुक्षवे हेतुमाह ----आदानं पुनरित्यादि । पुनस्तुकारार्थे ; भिन्नक्रमस्तेन लभ्यते। तथा च यस्मात् सोमश्चादाने बलोपहननहेतुकालमार्गावातादिसद्भावेन भिरेव व्याहतबलः क्रमेणोष्णाभिः दुप्रतिभिः मूर्यांशूपतप्यमानं जगन्नाप्याययति कालमार्गवातादिभिः क्रमेणोपचितवलः मूय्ये उष्णाभिर्धाभिर्मन्दीकृतसोमवल उपतापयति वा शश्वदिति ; अतो हेतोरादानमाग्नेयं तेजोगुणबहुलं ; सुतरामादाने वायवोऽतिरुक्षाः, रुक्षादानसम्बन्धेन वर्द्धितरुक्षवात्। ननु विसर्गादानयोः स्निग्धरुक्षबहेतू सोममूर्यो किं भवतः स्यातां वा, तयोर्वायोश्च बलाबलहेतुः पुनः को भवतीति ? अत आह तावतावित्यादि। ताविति प्रसिद्धौ। एताविति विसर्गादानरूपयोः संवत्सरात्मकमहाकालावयवयोलिङ्गानामौष्णारौक्ष्यझञ्झावातादीनां हेतू अर्कवाय । सोमश्चेति चकारेण स एप इत्यर्थात् । विपरिणामात् स प्रसिद्धः, एप विसर्गादानरूपसंवत्सरात्मकमहाकालावयवयोलिङ्गानां शैत्य दानसम्बन्धाहितरुक्षत्वात् । सोमश्चेत्यादि प्रकृतेन विसर्गेण सम्बध्यते, अव्याहतबल इति कालमार्गमेघवातादिभिस्तदा सूर्यस्य सोमपरिपन्थिनो हतबलत्वात् । शिशिराभिः शीताभिः, शश्वदिति च्छेदः । सौम्यः सोमगुणप्रधानः, आग्नेयमग्निगुणप्रधानमप्रतिहतबलत्वेनेत्यर्थः । नन्वेतावतैवादित्यचन्द्रवाताना बलवत्त्वमबलवत्त्वञ्च कथं भवतीत्याह–तावेतावित्यादि। कालो देवतारूपः, सच नित्यरूपोऽपि प्राणिनामदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबलवायुवलसोमबलादीन करोति। स्वभावः सूर्यस्य सौम्यांशक्षयकर्तृत्वादिः सोमस्याप्यायनादिः वायोर्विरुक्षणादिः, मार्गो For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy