________________
Shri Mahavir Jain Aradhana Kendra
एम अध्यायः
सूत्रस्थानम् ।
}
कर्णतले तथाभ्यङ्गं पादाभ्य च मार्ज्जने । स्नाने वारूसि शुद्धे च सौगन्ध्ये रत्नधारणे ॥ शौचे संहरणे लोम्नां पादत्रत्त्रधारणे । गुणा मात्राशितीयेऽस्मिन् यथोक्ता दण्डधारणं ॥ ४५ ॥ इत्यग्निदेशते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमोऽध्यायः ॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैलस्य ग्रहे ये गुणास्ते, नित्यमित्यारभ्य मूर्द्धि तैलनिषेवणादित्यन्तेन शिरस्तैलगुणाः, न कर्णेत्यारभ्य कर्णतर्पणादित्यन्तेन कर्णतैले ये गुणाः, स्नेहाभ्यङ्गादित्यारभ्याल्पजर एव चेत्यन्तेनाभ्यङ्गे ये गुणास्तथा खरत्वमित्यारभ्य पादाभ्यङ्गेन पादयोरित्यन्तेन पादाभ्यङ्गं ये गुणाः, दोर्गन्ध्यमित्यारभ्य मानमित्यन्तेन गात्रमार्जनं ये गुणाः, पवित्रमित्यादिने कश्लोकेन स्नाने ये गुणाः, काम्यमित्यारभ्यैकेन वाससि वस्त्रे शुद्ध निम्मेले ये गुणाः, हृष्यमित्यादिनैकेन सौगन्ध्यान्विते गन्धमाल्ये ये गुणाः, धन्यमित्यारभ्यैकेन रत्नधारणे ये गुणाः, मेध्यमित्यादिनैकेन शौचे ये गुणाः, पौष्टिकमित्यारभ्यंकेन सहरणे लोनां केशादीनां छंदने संप्रधाधने च ये गुणाः, चक्षुष्यमित्यादिनैकेन पादत्रधारणे ये गुणाः, ईतेरित्यादिनकेन च्छत्तुधारणे ये गुणाः, स्खलत इत्यादि नैकेन दण्डधारणे ये गुणाः, यथा प्राणैषणानन्तरं वर्त्तितव्यं तच्च नगरीत्यादिभ्यां मात्राशितीयेऽस्मिन्नुक्ता आत्रे येणेति शेषः ॥ ४५ ॥
गङ्गाधरः- अध्यायं समापयति, अग्नीत्यादि । प्राग्वत् व्याख्येयम् । इति श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ सूत्रस्थाने प्रथमस्कन्धे स्वस्थचतुष्कीयप्रथमा पञ्चममात्राशितीयाध्यायजल्पाख्या पञ्चमी शाखा ।। ५ ।।
;
४०
;
नस्तः कार्य्यं यदिति "अणुतैलं यथेति “पिचुना" इत्यादि यदेति “प्रावृट्शरद् इत्यादि । शेष सुगमम् ॥ ४५ ॥
३१३
इति चरकचतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां मात्राशितीयो नाम पञ्चमोऽध्यायः ॥ ५ ॥
For Private and Personal Use Only