________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२
चरक संहिता |
व्यापत्तिचिह्न भैषज्यं धूमो येषां विगहितः । पेयो यथा यन्मयञ्च नेत्र यस्य च यद्विधम् ॥ नस्तःकर्म्मगुणा स्तः काय्यं यच्च यथा यदा । भक्षयेत् दन्तपवनं यथा यद् यद्गुणञ्च यत् ॥ यदयं यानि चास्थेन धाय्र्याणि कवग्रहे । तैलस्य ये गुणा दृष्टाः शिरस्तैलगुणाश्च ये || हरेणुकेत्यारभ्य मूर्द्धविरेचन इत्यन्तेन त्रिविधा वर्त्तिकल्पना, यत्र सा धूमस्य वर्त्तिः स्वस्वकल्पनासहिता त्रिविधा धूमवतिरित्यर्थः, गौरवमित्यारभ्य शिरोगता इत्यन्तेन धूम्रपानगुणाः, प्रयोगाने तस्येत्यारभ्य रोगा इत्यन्तेन काला धमपान कालाः, तस्य तु पेया इत्यारभ्य त्रिचतुः पिवेदित्यन्तेन यस्य प्रायोगिकादधूमस्य यत्पानमानं चकारात् मोक्षमानश्च, हृत्कण्ठेत्यारभ्य कुर्य्यादुपद्रवानित्यन्तेन व्यापत्तिचिह्न सम्पच्चिह्नपूर्वकं भावाभावयोरेकतरग्रहणेनोभयस्य ग्रहणात्, तत्रेष्टमित्यारभ्य विरुक्षणमित्यन्तेन धूमव्यापत्तेभषज्यं, परन्त्वत इत्यारभ्य धूमविभ्रमादित्यन्तेन धूमो येषां विगर्हितः, धूमयोग्य इत्यारभ्य आत्मवान् इत्यन्तेन धूमः पेयो यथा । (ऋज्वङ्गेत्यादिना ) चतुर्विंशतिकमित्यारभ्य प्रशस्यते इत्यन्तेन यस्य धमस्य यद्वि नेत्रं यन्मयञ्च यद्द्द्रव्यघटितं तत्तद् द्रव्यं चकारात् नेत्रप्रकारमयोजनं, दूरादित्यादिनैक श्लोकेन वर्त्मवर्षे इत्यारभ्य नभस्तले इत्यन्तेन नस्यकर्म्म, नस्यकम्पेत्यारभ्य न लभते बलमित्यनेन गुणा अर्थात् नस्यकर्म्मणः, चन्दनेत्यारभ्य संविधिरित्यन्तेन नस्तः काय्र्यञ्च यत् अणुतैलमित्यर्थः, तस्य मात्रामित्यारभ्य नावनैस्त्रिभिरित्यन्तेन यथा नस्तः कार्य, ग्रहादित्यारभ्य समाचरेदित्यन्तेन यदा नस्तःकाय्य स कालः चकारात्, निवातेत्यादिना गुणानित्यन्तेनाणुतैलसेवनगुणः । आपोथितेत्यारभ्यैवंविधाः द्रमाः इत्यन्तेन यथा यद्दन्तपवनं भक्षयेत् तत्तत्प्रकारः तत्कषायादिरसद्रव्यम् । निहन्तीत्यादिना विशोधनमित्यन्तेन यद्गुणं ते गुणाः यद्द्द्रव्यं दन्तपवनं तद्द्द्रव्यन्तु करजेत्यादिनैकश्लोकेन, धार्याणीत्यारभ्य सूक्ष्मैलायाः फलानि चेत्यन्तेन यदर्थं यानि चास्ये धार्याणि तदर्थं तानि च द्रव्याणि, हन्वोरित्यारभ्य गण्डूपधारणादित्यन्तेन मेवापेक्षन्ते' इत्येवंप्रकारेणोक्तम् ; पानस्य मान पानमानम् ' आपानास्त्रिस्त्रयस्त्रयः" इत्यादि ;
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
{ मात्राशितीयः