________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
२६७
सूत्रस्थानम् । चतुविंशतिक नेत्रं स्वाङ्ग लैः स्याद् विरेचने । द्वात्रिंशदङ्गुल स्नेहे प्रयोगेऽध्यर्द्धमिष्यते ॥ ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम् ।
वस्तिनेत्रसमद्रव्यं धूमनेत्र प्रशस्यते ॥ मोक्षव्यवहितान् तथाभूत एव नासया तदेकं छिद्रं पिधायात्मवान् धूम पिबेत् । न तु धूमपानोपक्रमे ऋज्वङ्गचक्षुरादिभूखा पानकालेऽन्यथाङ्गादिः स्यादिति झापनाथं त्रिपय्येयमिति पुनरुक्तमन्यथा पूर्वमेव त्रिस्त्रयस्त्रय इत्युक्तं किमर्थमत्र पुनरुच्यते। आस्यपान तु सुतरां छिद्रं पिधायकं नासयति विशेषोक्त विना क्रेमो बोध्यः ॥१८॥
गङ्गाधरः-अथैवंप्रकारेण धमवर्तिमेवोक्तरूपेणाग्निप्लुष्टां कृता नेत्रापितां च कृता पिबेन् । तन्नेत्रं किम्भूतं भवति कामतो वा निर्मितं स्यादित्यत आहचतुर्विंशतिकमित्यादि । नत्रं नीयते धूमोऽनेनेति नत्रं नलिका । विरेचने मूद्धविरेचनीयधूमपाने स्वैः पातुकामपुरुषस्य स्खोयैरङ्गलेश्चतुर्विंशतिकं चतुविशत्यङ्गुलं पूर्णहस्तमितं नेत्रमित्यर्थः। स्नेह स्नैहिकधूमपान द्वात्रिंशदङ्गुल नत्रम् । प्रयागेऽध्यर्द्ध चतुध्विंशतिक प्रथमनिदेशेन तदधिकारादनुवर्त्तनात्। अधिशब्दोऽधिकार्थेऽधिकमद्ध यत्र चतुर्विंशतिके तदध्यद्ध चतुविशतिक षट्त्रिंशदङ्गुलं नेत्र प्रायोगिके धूमपाने बोध्यमिति । उक्तञ्च जतूकणे “साद्धेस्त्रांशयुतः पूर्णो हस्तः प्रायोगिकादिषु । नेत्रे कासहरे शहीनः शेषे दशाङ्गलम् ॥" इति। तत्र “प्रायोगिकः स्नहिकश्च वैरेचनिक एव च। कासहरो वामनश्च धूमः पञ्चविधो मतः ॥” इति। अत्र तु स्वस्थवृत्तत्वेन प्रायोगिकादिप्रथमत्रयमुक्तम् । कासहर-वामनधूमयोरातुरवृत्तत्वेनात्र पुनोपदेशः । कासादिव्याधिषु पुनस्तो वक्तव्यो इति न न्यनता। नन्वेवमस्तु नेत्रमेतावन्मितं किमृजु किं वानृजु केन च द्रव्येण कायमित्यत आह- ऋजु त्रिकापत्यादि । पुनरभिधानेन दर्शयति ; नासिकयापि रन्धेकच्छिद्र पिधाय पिबेत् न पुनर्नासिकयैव पिबेदिति नियमः ॥१८॥
चक्रपाणिः-नेत्रं नलिका चतुर्विशतिकं चतुग्विशत्यङ्गुलम्, अध्यई सार्द्धमित्यर्थः । इह वैरेचनिकनेत्रमेव चतुर्विशत्यङ्गलं साई सत् षट्त्रिंशदङ्गलप्रमाणं, प्रायोगिकधूमपाने तत् तु जतूकर्णप्रत्ययाडोम्यं, यदाह-“सार्द्धस्त्रंशयुतः पूर्णो हस्त: प्रायोगिकादिषु” इति। त्रिकोषाफलितमिति पळभिभिन्नैः समन्वितम् ।
For Private and Personal Use Only