________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६६
चरक संहिता |
धूमयोग्यः पिवेदोषे शिरोघाणानिसंश्रये । घ्राणेनास्येन कण्ठस्थे सुखेन धाणपो वमेत् ॥ आस्येन धूमकबलान् पिबन् घ्राणेन नोद्वमेत् । प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी ॥ ऋज्वङ्गन्चनस्तच्चेताः सूपविष्टस्त्रपर्य्ययम् । franear पिधायैकं नासया धूममात्मवान् ॥ १८ ॥
गङ्गाधरः ननु धूमं केन प्रकारेण कः पिवेदित्यत आह- धूमयोग्य इत्यादि । घ्राणेनेत्यन्तेन च्छेदः । धूमयोग्य इति विरिक्तादिभिन्नो द्वादशवर्षादिवयाः पुरुषः स्नानाद्यनन्तरकाले शिरोघ्राणाक्षिसंश्रये दोषे घ्राणेन पिवेत् प्रकरणात् धममित्यर्थः । आस्येन कण्ठस्थे दोषे इत्यनेनान्वयादत्र कण्ठशब्देन सामीप्याद्वक्षोऽपि लक्षाते, "उरः कण्ठगते दोषे वक्रेण धूममापिबेत्" इत्यक्तः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ मात्राशितीयः
5
ननु प्राणेन पीत्वा मुखेन वापि पीत्वा घ्राणेन मुखेन वा किं धूम मुञ्चेत् इत्यत आह- सुखेन घ्राणपो वमेत । आस्येन पिबन् घ्राणेन न aha अपि त्वास्येनैव नञोऽत्र पर्युदासत्वात् । आस्यपस्य घ्राणवमननिषेधे हेतुमाह - प्रतिलोममित्यादि । हि यस्मात आस्येन पीतो धूमो घ्राणेन वमितु प्रतिलोमं विमार्ग गतः स्यात् । ननु भवतु प्रतिलोमं गतः का तत्र हानिरित्यत आह – हिंस्याद्धि चक्षुषी इति । हि यस्मादाशु चक्षुषी हिंस्यात्, प्रतिलोमं गतो धूम इत्यर्थः । ननु धूमं केन प्रकारेण पिवेदित्यत आहऋवित्यादि । ऋजूनि अकुटिलानि अङ्गचक्षू पि यस्य स तथा अङ्गपदेन प्रायो हस्तपादादि लभ्यते, तद्वारणाय विशेषेण चक्षुरुपादत्तम् । तच्चेताः धूमपाने चेतो मनो यस्य स तथा एतेनान्यमनस्कलं तदानीं निषिध्यते । सूपविष्टः सुष्ठपवेशनशाली त्रिपय्यं त्रियस्य त्रिरावृत्तिपर्य्यन्तं नव वारान् नववार
चक्रपाणिः -- धूमयोग्य इत्यादौ प्राणेनेति च्छेदः । प्रतिलोमं गत आस्यपीतो घ्राणं गत इत्यर्थः । हिशब्दद्वयञ्च हेतो; तेनायमर्थः - यस्मात् प्रतिलोमं विमार्गं गतो धूमस्तस्माच्चक्षुषी हिंस्यात् यस्मात् हिंस्यात् तस्मात् घ्राणेन नोद्वमेदिति ।
For Private and Personal Use Only
पूर्वमेवोक्तम् आपानास्त्रय
सम्यगुपविष्टः सूपविष्टः त्रिपर्य्ययमिति तु यद्यपि इत्यनेन, तथापि त्रिपय्ययमिति धूमपानपर्यन्तम् ऋज्वङ्गचक्षुरादि कर्त्तव्यं नोपक्रममात्र वे