________________
Shri Mahavir Jain Aradhana Kendra
४ अध्यायः
www.kobatirth.org
२६३
सूत्रस्थानम् । मधुमधुकरुधिरमोचरस मृत्कपाल लोध्र गैरिकप्रिय गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति (१) ।
शालकट्फल-कदम्ब-पद्मक- तुङ्ग-मोचरसशिरीषवञ्जुलैलबालुकाशोका इति दशैमानि वेदनास्थापनानि भवन्ति (२) ।
हिङ्गुकैटर्य्यारिमेद-बचा चोरक-वयःस्थागोलोमो-जटिलापलङ्कपाशोकरोहिण्य इति दशेमानि संज्ञास्थापनानि भवन्ति (३) । ऐन्द्राह्मीतवीर्या सहस्रवीर्य्याऽमोघाऽव्यथा शिवारिष्टा
Acharya Shri Kailassagarsuri Gyanmandir
अथोद्द शक्रमप्राप्तशोणितस्थापनादिपञ्चकक पायवर्गमाह-मध्वित्यादि । तत्र मध्वित्यादिना शोणितस्थापन: पटचखारिंशो दशकः कषायवर्गः । तत्र मधु माक्षिकं, रुधिरं कुक मं, मोचरसः शाल्मलीवेष्टः, मृत्कपालं भृष्टख परम् । शोणितस्थापनानि दुष्टशोणितं सम्यक् दुष्टिमुपहत्य प्रकृतौ स्थापयन्ति न वहि गमयन्ति वहिर्गच्छच्च शोणितं संगृहन्तीति प्रभावात् (१) । शालेत्यादिना सप्तचखारिंशो दशको वेदनास्थापनः कषायवर्गः । तत्र वञ्जुलो वेतसः नाशोकस्तस्य पुनः पाठान् पत्तङ्गमिति पाठ पतङ्ग रक्तचन्दनम् | वेदनास्थापनानि वेदनानां यत्र निवृत्तौ व्यापत् स्यानच वेदनां स्थापयन्ति प्रभावात् ( २ ). । हिवत्यादिनाष्टाचत्वारिंशो दशकः संज्ञास्थापनः कषायवर्गः । तत्र कैटरर्यः कट्फलम्, अरिमेदः विट्खदिरः, चोरकचोरपुष्पी, वयःस्था ब्राह्मीशाक, गोलोमी भूतकेशी, जटिला जटामांसी, पलङ्कषा गुग्गुलुर्गोक्षुरको वा अशोकरोहिणी कटुका | संज्ञास्थापनानि संज्ञां ज्ञानं दोषेणान्यथाभूत यदा भवमाशङ्कते तदा आ सम्यक् संज्ञादूपकदोषमुपहत्य प्रकृतौ स्थापयन्ति प्रभावात् (३) । ऐन्द्रीत्यादिना एकोनपञ्चाशो दशकः प्रजास्थापनः कषायवर्गः । तत्र ऐन्द्री गोरक्षकर्कटी, ब्राह्मी नाम शाकविशेषः, शतवीर्य्या दुर्व्वा, सहस्रवीर्या दुर्व्वाविशेषः श्वेतदुर्व्वा, अमोघा पाटला, अन्यथा आमलकी
1
و
रुधिरं कुक मम् (१) । वन्जुलो वेतसः ( २ ) । कैटर्थ्य पर्व्वतनिम्बः, वयःस्था ब्राह्मी, गोलोमी भूतकेशः, पलङ्कषा गुग्गुलुः जटामांसी वा (३) । शतवीर्य्या - सहस्रवीर्ये दूबे, अमोघा पाटलाऽऽमलकी वा लक्ष्मणा वा, अन्यथा कदली गुडूची वा हरीतकी वा, अरिटा
For Private and Personal Use Only