________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६२
चरक संहिता |
पड़ विरेचनशताश्रितीयः
तगरागुरु-- धान्यक--शृङ्गवेर-भूतीक-वचा- कण्टकारिकाग्निमन्थश्योरणाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति (२) ।
Acharya Shri Kailassagarsuri Gyanmandir
तिन्दुकपियालबदरखदिरकदर सप्तपर्णाश्वकर्णार्जुनासनाऽरिमेदा इति दशेमान्युदद्दे प्रशमनानि भवन्ति (३) ।
विदारीगन्धापृश्निपर्णीवृहती कण्टकारि कैर एडका कोलीचन्दनो. शीला मधुकानीति दशेमान्यङ्गमई - प्रशमनानि भवन्ति ( ४ ) । पिप्पली - पिप्पलीमूल - चव्य-चित्रकशृङ्गवेर-मरिचाजमोदाSजगन्धाजाजी गण्डीराणीति दर्शमानि
शूलप्रशमनानि
भवन्ति ( ५ ) ।
इति पञ्चकः कषायवर्गः T: 1
एवेति बोध्यम् । सर्व्वाणि दाहप्रशमनानि प्रभावात् (१) | नगरेत्यादिना द्वाचत्वाशो दशकः शीतमशमनः कषायवर्गः । तत्र भूतीको यमानी । शीतप्रशमनानि प्रभावात् ( २ ) । तिन्दुकेत्यादिना त्रिचत्वारिंशो दशक उदद्द प्रशमनः कषायवर्गः । तत्र तिन्दुकः केन्दुरिति नाम्ना प्रसिद्धः, कदरः खदिरः, सप्तपर्णः सप्तच्छदः, अश्वकर्णः ः शालः, असनः पीतशालः, अरिमेदो विट्खदिरो 'गुयेवावला' इतिनामखत्राताः । उदद्द प्रशमनानि प्रभावात् (३) । विदारीगन्धेत्यादिना चतुश्चत्वारिंशो दशकोऽङ्गमद्द प्रशमनः कषायवर्गः । तत्र विदारीगन्धा शालपर्णी । अङ्गमद - प्रशमनानि प्रभावात् ( ४ ) । पिप्पलीत्यादिना पञ्चचत्वारिंशो दशकः शूलप्रशमनः कषायवर्गः । जमोदा यमानी, अजगन्धा फोकान्दि वनयमानीति नाम्नी, गण्डीरः शमठशाकं शालचीति लोके । शूलप्रशमनानि प्रभावात् (५) । इति पञ्चकः प्रशमनशब्दान्तत्वेन तुल्यश्रवणात् सुश्राव्यतया पुष्कलाभिधानात् एतैर्दाहप्रशमनादिभिः पञ्चभिर्महाकषायैर्निष्पादित एक एष कषायवर्गः ।
तत्रा
बोद्धव्यम् (१) । भूतीको यमानिका (२) । तिन्दुकः केन्दुरिति प्रसिद्धः कदरो विट्खदिरः, अरिमेदः खदिरभेदः (३) । व्यक्त: (४) । अजगन्धा फोकान्दी (५) ।
For Private and Personal Use Only