________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः सूत्रस्थानम् ।
२५७ मृद्वीका-मधुक-मधुपर्णीमेदाविदारीकाकोलीक्षीरकाकोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानिने होपगानि भवन्ति (१)।
शोभाञ्जनकरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदरारणीति दशेमानि स्वेदोपगानि भवन्ति (२)।।
मधुमधुक-कोविदार-कर्बुदारनीपविदुल-विम्बीशणपुष्पीसहापुष्पोप्रत्यकपुष्य इति दशेमानि वमनोपगानि भवन्ति (३)।
द्राना-काश्मर्य-परूषकामयामलक-विभीतक-कुवल-बदरककेन्पीलूनीति दशेमानि विरेचनापगानि भवन्ति (४)।
त्रिवृद्विल्पपिपलोकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति इमान्यास्थापनोपगानि भवन्ति (५)।
अथोई शक्रमप्राप्तस्नेहोपगादिसप्तककपायवर्गमाह-मृद्वीकेत्यादि। तत्र मृद्वीकेत्यादिना एकविंशतितमो दशकः स्नेहोपगः कषायवर्गः । अत्र मृद्वीका द्राक्षा, मधुकं यष्टीमधु, मधुपर्णी गुडूची, शेषाणि स्पष्टानि। स्नेहोपगानि प्रभावात् (१)। शोभाञ्जनकेत्यादिना द्वाविंशो दशकः स्वेदोपगः कषायवर्गः । तत्र वृश्चीरः श्वेतपुनर्नवा, पुनर्नवा रक्तपुनर्नवा । स्वेदोपगानि प्रभावात् (२) । मश्वित्यादिना त्रयोविंशो दशको वमनोपगः कषायवर्गः। तत्र मधु माक्षिक. मधुकं यष्टीमधु, कोविदारो रक्तकाञ्चनः, कर्बुदारः श्वेतकाञ्चनः, नीपः कदम्बः, विदुलः अम्बवेतसो वा इति खग्रातः। विम्बी ओष्ठोपमफलं, शणपुष्पी घाटारवा, सदापुष्पी अर्कः, प्रत्यकपुष्पी अपामागेः । वमनोपगानि प्रभावात (३)। द्राक्षेत्यादिना चतुविंशो दशको विरेचनोपगः कपायवर्गः। तत्र काश्मयं गाम्भारीफल, परूपकं स्वनामखबातम्, अभया हरीतकी, कुवलं हद बदरं, बदरं स्वल्पबदरं, ककन्धूः शृगालकोलीति बदरत्रयम् । विरेचनोपगानि प्रभावात् (४) । त्रिदित्यादिना पञ्चविंशो दशक आस्थापनोपगः कषायवर्गः। तत्र वत्सक
स्नेहोपगो व्यक्तः (१)। वृश्चीरः श्वेतपुनर्नवा (२)। कोविदारः स्वनामप्रसिद्धः, कळदारः श्वेतकाञ्चनः, विदुलो हिजलः, शणपुप्पी घण्टारवा, सदापुष्पी अर्कः, प्रत्यकपुष्पी अपामार्गः (३)। बदरीत्रयं (४) । व्यक्तम् (५)। व्यक्तम् (६)। क्षवकः छिक्काकारकः, श्वेताऽपराजिता, महाश्वेता तभेदः कटभी वा (७)।
For Private and Personal Use Only