________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५८
चरक संहिता |
[ षड़ विरेचनशताश्रितीयः
रास्नासुरदारु- विल्वमदनशतपुष्पावृश्चीर पुनर्नवाश्वदंष्ट्राग्निमन्यश्योगाका इति दशेमान्यनुवासनोपगानि भवन्ति (६) । ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिय - सर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति (७) ।
Acharya Shri Kailassagarsuri Gyanmandir
इति सप्तकः कषायवगः ।
जम्ब्वाम्रपल्लव-मातुलुङ्गाम्लबदर - दाड़िम-यव-यष्टिकोशीरमृल्लाजा इति दशेमानिच्छर्दिनिग्रहरणानि भवन्ति (१) । नागर-धन्व-यवासक-मुस्त-प-पटक चन्दन- किराततिक्तकगुडूचीहीवेर धान्यक- पटोलानीति दर्शमानि तृष्णानिग्रहरणानि भवन्ति (२) ।
फलमिन्द्रयवम् | आस्थापनोपगाभि प्रभावात (५) । रास्नेत्यादिना पड़ विंशो दशकोऽनुवासनोपगः कपायवर्गः । तत्र वीरः शेतपुनर्नवा । अनुवासनोपगानि प्रभावात ( ६ ) | ज्योतिष्मतीत्यादिना सप्तविंशो दशकः शिरोविरेचनोपगः कषायवर्गः । तत्र ज्योतिष्मती लतापुटकीति लोके । क्षवकश्छिकाकारकः हाचियेति लोके । अपामार्गस्य तण्डुलः, श्वेता श्वेतापराजिता, महाश्वेता तद्भेदः । शिरोविरेचनोपगानि प्रभावात् (७) । यद्यप्येषां शिरोविरेचनद्रव्यगणे पाठः पूर्व्वाध्याये कृतस्तथाप्येषां शिरोविरेचनेऽप्राधान्यसूचनार्थं शिरोविरेचनोपगत्वेनोक्तिरेषा बोध्या । इति सप्तकः । उपगशब्दान्तखेन तुल्यश्रवणात् सुश्राव्यतया सप्तानामेषां स्नेहोपगादीनां कषायवर्गाणामेकपिण्डेन पुष्कलाभिधानात् सप्तभिः स्नेहोपगादिभिर्निष्पादित एकः कषायवर्ग इत्यथेः ।
अथोद्देशानुक्रमप्राप्त छर्दि निग्रहणादित्रिक कपाय वर्गमाह - जम्बित्यादि । तत्र जात्यादिनाऽष्टाविंशेो दशकश्छदि निग्रहणः कषायवर्गः । अत्र जम्बाम्रयोः पल्लवम् | अम्लवदरं न तु मधुरबदरम् । मृदिति सौराष्ट्री मृत् । छर्दि निग्रहणानि प्रभावात् ( १ ) | नागरेत्यादिना एकोनत्रिंशो दशकस्तृष्णा
व्यक्तम् (१) । व्यक्तम् ( २ ) । व्यक्तम् (३) । अनन्तोऽनन्तमूलं, कटुङ्गः श्योनाकः,
For Private and Personal Use Only