________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५४
चरक संहिता |
पढ़ विरेचनशताश्रितीय:
सारिवेक्षुमूलमधुक पिप्पलीद्राचाविदारीकैटर्थ्यहं सपादीdaantar इति दशेमानि कण्ठ्यानि भवन्ति (३) । आम्राम्रातकनिकुच कर मर्द वृचाम्लाम्लवेतसकुवलबदरदाड़िममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति ( ४ ) । इति चतुष्कः कपायवर्गः I
Acharya Shri Kailassagarsuri Gyanmandir
नागरचित्रकचव्यविङ्गमूर्व्वा गुडूचीवचामुस्त पिप्पलीपटोलानी (पाटलानी) ति दशेमानि तृप्तिन्नानि भवन्ति ( १ ) | कुटजविल्वचित्रकनागरातिविषाभयाधन्ययासकढा रुहरिद्रावचाचव्यानीति दशेमानि अर्शोघ्नानि भवन्ति (२)
सिता शर्करा, लता मञ्जिष्ठा । वर्ण्यानि वर्णाय हितानि (२) । सारिवेत्यादिचतुष्कस्य तृतीयदशकः महाकपायवर्गः । सारिवा अनन्तमूलं कैटय्यं कट्फलं, हंसपादी थुलकुड़ी । कष्टयानि कष्टाय हितानि ( ३ ) | आम्र ेत्यादिचतुष्कस्य चतुर्थदशकः महाकपायवर्गः । निकुचो बहु, करमद्द करखः, वृक्षाम्लं महार्द कं, कुबलं वृहद बदरं, बदरं स्वल्पवदरं, दाडिममातुलुङ्गो स्वनामखत्रातौ हानि हृदयाय हितान्यम्लत्वात् (४) । इति चतुष्कः यकारान्तत्वेन तुल्यश्रवणेन सुश्राव्यत्वात् चतुण बल्यादिकषायवर्गाणामेकपिण्डेन पुष्कलाभिधानात् चतुर्भिर्निष्पादित एकः कषायवर्ग इत्यर्थः ।
1
/
उद्देशक्रमप्राप्ततृप्तिनादिः षट्क उच्यते । नागरेत्यादिना एकादशदशकः तत्र नागरं शुण्ठी, चित्रकं वह्निनामकं, चव्यं चवी, सर्व्वं स्पष्टम् । तृप्तिन्नानि कफजनितां तृप्ति नन्तीति ( ? ) | कुटजेत्यादिना द्वादशदशकोऽशनः कषायवर्गः । तंत्र धन्वयास दुरालभा, सव्र्व्वाण्यपराणि स्पष्टानि ।
क्षीरकाकोली विदारीकन्दो वा, सिता श्वेतदूर्वा, लता श्यामदूर्वा (२) । सारिवा अनन्तमूलम्, इक्षुमूलं मोरटो वा विदारी विदारीकन्दः, कैटयै कट्फलं, हंसपादी स्वनामप्रसिद्धा (३) । आम्रातकः आम्राड़कः, वृक्षाम्लं वृहदम्लम् (४) ।
तृतित्रो व्यक्तः (१) ।
धन्वासो दुरालभा (२) ।
अरुरकरो भल्लातकः (३) ।
For Private and Personal Use Only