________________
Shri Mahavir Jain Aradhana Kendra
२५२
www.kobatirth.org
चरक संहिता |
पड़ विरेचनशताश्रितीयः
चीरिणी राजचवको चला काकोली चीरकाकोली वाट्यान भद्रौदनी भारद्वाजी पयस्यर्ण्यगन्धा इति दशेमानि बृहरणीयानि भवन्ति (२) ।
Acharya Shri Kailassagarsuri Gyanmandir
मुस्तकुष्ठहरिद्रादारुहरिद्रावचाऽतिविषाकटुरोहिणीचित्रकचिरविल्वहैमवत्य इति दशेमानि लेखनीयानि भवन्ति (३) । सुवहाकरुकाग्निमुखी - चित्रा-चित्रक-चिरविल्व-शङ्खिनीशकुलादनीस्वर्णचीरिण्य इति दशेमानि भेदनीयानि
भवन्ति ( ४ ) ।
मधुकमधुपर्णी - पृश्निपर्यस्वष्टकी- समङ्गा-मोचरसधातकी
""
1
कषायवगः ( १ ) | क्षीरिणीत्यादि । क्षीरिणी स्वनामख्याता । राजक्षवको दुधिया हाचियेति लोके । वला अतिबला गोरक्षतण्डुला खाता । काकोली स्वनामख्याता, तथा क्षीरकाकोली च । वाट्यायनी श्वेतवला | भौदनी पीतबला । भारद्वाजी वनकार्पासी । पयस्या श्वेतविदारिकन्दः । ऋष्यगन्धा वृद्वदारकः । इति समाप्तौ । दशेमानि वृहणीयानि । बृंहणं शरीरोपचयस्तस्मै हितानि भवन्ति । इति द्वितीयदशकः कपायवर्गः ( २ ) । मुस्तेत्यादिस्तृतीयदशको महाकपायवर्गः । अत्र चिरविवो नक्तमालः । हैमवती श्वेतवचा । लेखनीयानि लेखनम् ईपञ्चविदरणं घर्षणेन तस्मै हितानि ( ३ ) | सुवहेत्यादिश्चतुर्थदशको महाकषायवर्गः । सुबहा त्रिवृत् अर्को द्विविधः श्व तोऽरुणश्च । उरुवृक एरण्डः । अग्निमुखी भल्लातकः । चित्रा दन्ती । चित्रक afaनाम, चिता इति लोके । चिरविल्वः करखः । शङ्खिनी चोरपुष्पी । शकुलादनी कटुकी । स्वर्णक्षीरिणी स्वर्णवर्णनियसा क्षीरिणी स्वनामख्याता । इति भेदनीयानि रेचनीयानि (४) | मधुकेत्यादिः पञ्चमो दशको महाकषायवर्गः मधुकं यष्टीमधु । मधुपर्णी गुड़ ची । पृश्शीपण पृथक्पर्णी । अम्बष्टकी पाठा ।
।
क्षीरलता, राजक्षवक: दुग्धिका, वाटायनी खेतबला, भद्रोदनी पीतबला, भारद्वाजी वनकार्पासी, पयस्या विदारिकन्दः, ऋष्यगन्धा ऋष्यजाङ्गलकः ( २ ) । कटुका कटुरोहिणी, चिरविल्वः करञ्ज., हैमवती श्वेतवचा (३) । सुवहा त्रिवृत्, अग्निमुखी लाङ्गलिया इति ख्याता, चित्रा दन्ती, शङ्खिनी श्वेतबुद्धा, शकुलादनी कटुरोहिणी, स्वर्णक्षीरिणी अनुष्टुप्रभा (४) । अम्बष्टकी अकर्णविद्या,
For Private and Personal Use Only