________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ अध्यायः ]
२५१
सूत्रस्थानम् । तेषामेकैकस्मिन् महाकषाये दशदशावयविकान् कषायाननुव्याख्यास्यामः । तान्येव पञ्चकषायशतानि भवन्ति । तद्
यथा
काकोली मुगमा नीयानि भवन्ति (१) ।
Acharya Shri Kailassagarsuri Gyanmandir
जीवकर्षभकौ मेदा महामेदा काकोली क्षीरजीवन्ती मधुकमिति दशेमानि जीव
गङ्गाधरः- ननु संशया पञ्चाशन्महाकषाया एव भवन्तु किं तेषां स्वरूपमित्याह तेषामित्यादि । तेषां जीवनीयादिसंज्ञकानां पञ्चाशन्महा कषायाणामेकैकस्मिन् प्रत्येके जीवनीयादिसंज्ञके महाकषायत्वं दशदशावयवस्य दशदशावयवो जीवनीयादिसंशमहाकषायस्तस्यायमिति इकः, तान् तथा । अथवा दशदशावयवानवयति दशदशावयविकानत्रैकरूपान् कषायान् जीवकादिनामकान् अनु अव्यवहितोत्तर व्याख्यास्याम इति, सुतरां मिलितजीवकादीनि द्रव्याणि पञ्चकषायशतानि भवन्ति इति वचनेन पञ्चकषायशतानीति यदुक्तं तद्वयाख्यानमारभते - तद यथेति । जीवनीयादीनां पञ्चाशन्महाकषायाणां तद दशावयविकत्वेन पञ्चशतत्वं यत् तद यथा येन प्रकारेण स्यात् तदाह इति तात्पय्र्यम् ।
as Roari जीवनहितस्यैवातिशयप्रयोजनवत्त्वेनादौ निद्दशमारभतेजीवकर्षभकावित्यादि । तत्र मापमुद्रपण्यौ इति पणशब्दो माषमुद्राभ्यां योज्यस्तेन माषपर्णी मुद्रपर्णी च । जीवन्ती स्वनामख्याता स्वर्णबला 1 मधुकमिति इति शब्दः समाप्तौ एवं सव्र्व्वत्र । इति प्रथमो दशकः
airs: तेनाल्पबुद्धीनां व्यवहारार्थमचेति समुच्चिनोति एतच्चोसरत्र स्फुटं भविष्यति । उत्तरत्र यक्ष्यति - "महताञ्च कषायाणां लक्षणोदाहरणार्थ व्याख्याता भवन्ति” इति, तत् तद्यथेत्यादि
स्वार्थ व्याक; किंवाऽत्र व्याख्याता इति पदं संज्ञामात्रेण महाकषायकथने वर्त्तते तथा तत्र तु "व्याख्याता" इति पदं प्रतिजीवकादिद्रव्यकथने वर्त्तते, तेन न पौनरुक्ताम् । अवयवा garaeferrera पचाशन्महाकषायाणि दशावयवगुणितान्येकैकद्रव्यरूपाणि पञ्चकषायशतानि भवन्तीत्यर्थः ॥ १० ॥
चक्रपाणिः -- जीवनीयमादावुच्यते सर्वेषां जीवनहितस्यैवात्यर्थमभिप्र तत्वात् । मुद्रमाषपर्णवन्तं सुगमम् । जीवन्ती स्वनामख्याता सुवर्णवर्णाभा, मधुकं यष्टीमधुकं (१) । क्षीरिणी
For Private and Personal Use Only