________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४. अध्यायः
सूत्रस्थानम् ।
२४५ पञ्चविधं कषायकल्पनमिति। तद् यथा-स्वरसः कल्कः शृतः शीलः फाण्टश्च कषाय इति ॥७॥ इतीति। मधुरकषाय इति मधुररसद्रव्यकृतः कषाय इत्यर्थः । एवमपरेऽपि। कपायकपायश्चेति चकारः पूर्वापेक्षया समुच्चये एवार्थे वा लवणरसव्यवच्छेदार्थम् । नन्वत्र कषायशब्दः किं रसविशेषवाची कि नेत्याशङ्कयाह-इति तन्त्र संज्ञा। कवाय शब्दोऽयं न रसविशेश्वाची, मधुरादीनां तथाखाभावात् ; किन्तस्मिन्नायुवेदतन्त्र संज्ञा रूढ़िः ॥६॥
गङ्गावरः ..ननु मधुरादिरसबद दुव्यकृतत्वे यदि कपायशब्दो रूढ़स्तदा पञ्चविधवं व्याहन्यते लवणकपायस्याधिकवापत्तेरित्याशङ्कायामाह-पञ्चविध कषायकल्पनमितीति । तद्विटणोति तद यथेति । तत् पञ्चविधकषायकल्पनं यथा येन प्रकारेण तदाहेत्यर्थाद बोध्यम् । स्वरस इत्यादि। फाष्टश्चेति चकारात् स्वरस इत्यादिभिः पञ्चभिः सह कपाय इत्यस्यान्वयस्तेन स्वरसः कपायः, कल्कः कषायः, शृतः कपायः, शीतः कपायः, फाष्टश्च कषाय इत्यथः ॥७॥ इति सूचयति, नात्र परतन्त्रस्य व्यवहार इति। अथ किमर्थं पुनराचार्येण कषायसंज्ञा-प्रणयने लवणस्य मधुरादेरिव गुणादिभिरुहि यस्य तथा प्रयोगेषु चित्रक्रगुडिकादी द्वौ क्षारौ लवणानि च" इत्यादिनोदि रस्य रोगभिपग्जिताये च स्कन्धेनोपदिष्टस्य रसाधिकारेषु च तेषु तेषु मधुरादिवदुपदिष्टस्य परित्यागः क्रियते ? उच्यते --कपायसंज्ञेयं भेषजत्वेन व्याप्रियमाणेषु रसेष्वाचायण निवेशिता । अत्र च केवलस्य लवणस्य च प्रयोगो नास्ति, मधुरादीनान्तु केवलानामपि प्रयोगोऽस्ति, लवणन्तु दव्यान्तरसंयुक्तमेवोपयुज्यते, तथा मधुरादिषु स्वरसकल्कादिलक्षणा कल्पना सम्भवति न लवणे, यतो न तावत् लवणस्य स्वरसोऽम्ति, कल्कोऽपि द्रव्यस्य द्रवेण पेषणात् क्रियते, तच्च न सम्भवति लवणे, लवणं हि पानीययोगात पानीयमेव जयति ; यद्यपि कल्फस्यैव भेदश्चूर्ण, चूर्णता च लवणस्य सम्भवति, तथापि लवणस्य चूर्णरूपता न तु पूर्वस्मादचूर्णरूपात् किञ्चित् शक्तिविशेषमापादयति, शक्तिविशेषकल्पनार्थञ्च कल्पना क्रियत इत्युत्तरत्र प्रतिपादयिष्यामः, तस्माच्चूर्णत्वमपि लवणस्य कल्पनमकल्पनं वा ; ऋतशीतफाण्टकपायास्तु द्रव्यस्य कात्स्न्य॑नानुपयोगस्य तत्तत्संस्कारवशात् द्रवेपु द्रव्यस्य स्तोकावयवानुप्रवेशार्थमुपदिश्यन्ते, लवणे चैतन्न सम्भवति, लवणं हि द्रवसम्बन्धे सर्वात्मनैव दवमनुगतं स्यात्, तस्माल्लवणं पृथकप्रयोगाभावात् कल्पना ऽसम्भवाच्चाचार्येण कपाय-संज्ञा-प्रणयने निरस्तमिति न निष्प्रयोजनेयमाचार्यप्रवृत्तिः ॥६॥
चक्रपाणिः-- कल्पनमुपयोगार्थ प्रकल्पनं संस्करणमिति यावत् स्वरसादि-वर्गलक्षणं, यथा -- "स्वो रसः स्वरसः प्रोक्त: कल्को दृषदि पेपितः। क्वथितस्तु शृतः शीतः शर्वरीमुषितो मतः । क्षिप्त्वोष्णनोये मृदितः फाण्ट इत्यभिधीयते । अत्र शोनकवचनन्तु “द्रव्यादापोथितात् तोये प्रतप्त
For Private and Personal Use Only