________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
पड़ विरेचनशताश्रितीयः
चतुरङ्ग लो द्वादशधा योगनेति लोन विधौ षोड़शयोगयुक्तम् । महावृतो भवति विंशतियोगयुक्तः. एकोनचत्वारिंशत् सप्तला शङ्किन्यायोगाः ॥ अष्टाचत्वारिंशदन्तीद्रवन्योरिति पड़ विरेचनशतानि ॥ ४ ॥ पड़ विरेचनाश्रया इति । चीम्मृलवकपत्रपुष्पफलानीति ||५|| पच कपाययोनय इति । मधुकवायोऽम्लकयायः कटुकपायस्तिक्तकषायः कायकायश्चेति तन्त्रं संज्ञा ॥ ६ ॥
For Private and Personal Use Only
ः ।
चतुरङ्गलो द्वादशवायोगमेति चतुरङ्गुलकल्प द्वादश योगाः । लोन' fast fatafat पोड़शयोगयुक्तम् । लोध्रकल्प पोडश योगाः । महायक्षः सुवाक्षः स्तुहीतिनामा विंशतियोगयुक्तो भवति । सुधाकल्पे विंशतिर्योगाः एकोनचत्वारिंशत् सप्तलाशङ्खिन्योयोगाः । अत्रेदमवगन्तव्यं श्यामात्रतोः प्रत्येकं दशोत्तरशतयोगाः तुल्यत्वेन गणयित्वा उक्तास्तेन विंशत्युत्तरद्विशतयोगा मिलिला । तथा सप्लाराह्निन्योः प्रत्येकमेकोनचत्वारिंशद्योगा विलिखा अष्टसप्ततियगाः । एवं दन्तद्रवन्त्योः प्रत्येकमष्टचत्वारिंशद योगा मिलिता प्रणवनियोगा इति विरेचनयोगानां द्वाचत्वारिंशदधिकचतुःशतमिति सप्तनवत्यधिकशती वमन विरेचनयोगानामिति । सङ्गपेण संख्यामात्रण पड् विरेचनशतानि उदाहृतानि ॥ ४ ॥
गङ्गाधरः- उद्देशक्रमप्राप्त प विरेचनाश्रया इति विणोति प विरेचनाश्रया इतीति । श्रीरञ्च यूलञ्च तम् च पत्रञ्च पुप्पञ्च फलच तानि तथा ॥ ५ ॥
गङ्गाधरः उदेशे क्रमप्राप्तं पञ्च कपायशतानीति यत्तद्विवरणद्वयं पञ्च कषाययोनय इति यत्तणोति मुखवोधनार्थम् - पञ्च कपाययोजय विरेचनाश्रयत्व सम्भवति, तथापि तेषामिह तन्त कल्पस्थाने विरेवनाश्रयत्वेनानवस्थापनादध्यायादिप्रतिपादितेने हशब्देन योगादिह पड़ाया इत्यविरुद्धमेव ॥ ४ ५ ॥
चक्रपाणिः --- पञ्च कृपायशतानि महाकपायं व्याख्याय व्याख्यातव्यानि अतस्तदुलङ्घय पञ्च कपाययोनयोऽभिधीयन्ते- मधुरश्वासी कपायश्चेति मधुरकपायः, एवं शेपेष्वपि । तन्त्र सं त्यनेन स्वणरसं वज्र्जयित्वा मधुरादयो रसाः कपायसंज्ञया व्यवहियन्ते, अयं स्वतन्त्रसमय