SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३ ४थे अध्यायः सूत्रस्थानम् । त्रयस्त्रिंशदयोगशतं प्रणीतं फलेष्वेकोनचत्वारिंशजीमृतकेषु योगाः। पञ्चचत्वारिंशदिक्ष्वाकुषु धामार्गवः षष्टिधा भवति योगयुक्तः॥ कुटजस्त्वष्टादशधा योगमति कृतवेधन पष्टिधा भवति योगयुक्तम् । श्यामात्रिवृदयोगशतं प्रणीतं दशापरे चात्र भवन्ति योगाः॥ गङ्गाधरः--तदिह संग्रहेणोदाहृत्येति यदुक्त तद्वक्ति, संग्रहेण उदाहत्तु माहत्रयस्त्रिंशदित्यादि। योगानां शतं योगशतं त्रयस्त्रिंशता सह योगशतं त्रयस्त्रिंशदयोगशतम् ; फलेषु मदनफलकल्पेषु त्रयस्त्रिंशदधिकशतयोगाः । एकोनचवारिंशद योगा जीमूतकेषु, घोषकभेदो जीमूतकस्तत्कल्पेषु । पञ्चचखारिशद योगा इक्ष्वाकुषु इक्ष्वाकुकल्पेषु ! धामार्गवः पीतघोपको योगयुक्तः षष्टिया भवति धामार्गवकल्पे पष्टियोगाः। कुटजस्वष्टादशधा योगमेति कुटजफलकल्पेऽष्टादश योगाः। कृतवेधन लतापुटकीतिख्यातं योगयुक्त पष्टिया भवति. कृतवेधनकल्पे षष्टियोगाः । इति वमनयोगाः पञ्चपञ्चाशदधिकशतत्रयसङ्खयकाः कल्पस्थान पड़ध्याये विस्तरेण व्याख्यास्यन्त । __ अथ विरेचनयोगाः। श्यामात्रिकृतोर्योगानां शतं श्यामात्रियोगशतं. किंवा श्यामा च त्रिच्च तयो समाहारः श्यामात्रित, योगशतं योगानां शतं यस्य तत् योगशतं ; श्याममूला त्रित् श्यामा, अरुणमूला त्रित् त्रित्, तयोः कल्पे शतयोगाः दश चापरे योगा इति दशोत्तरशतयोगाः श्यामात्रिकृतोरित्यथः। चक्रपाणिः-त्रयस्त्रिंशदधिकं त्रयस्त्रिंशताधिक, कृतवेधनयोगान्ता योगा वमनस्य, शेषं विरेचनस्य । अत्र श्यामानिवृतोरिति श्यामेति श्याममूला त्रिवृत्, त्रिवृदित्यरुणमूला विवृत्, पडिति पड़ेव विरेचनाश्रया विरेचनाधिकरणानि। अत्र स्नुहीक्षीरमाही कृतं तीक्ष्णविरेचनत्वात् , उक्त-हि ‘स्नुकपयस्तीक्ष्णविरेचनानाम् इति। त्वगित्यनेन लोध्रत्वग् गृह्यते। पत्रमित्यनेन इक्ष्वाक्कादिपत्रं, यद्वक्ष्यति कल्पे, "अपुष्पस्य प्रबालानां मुष्टि प्रादेशसम्मिताम् । क्षीरप्रस्थे शृतं दद्यान् पित्तोद्रिक्तकफज्वरे ॥” इति। यद्यपि रण्डतैलताम्रपारदादीनां क्षीराद्यधिकानामपि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy