________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः । सूत्रस्थानम् ।
२४१ पड़ विरेचनश तानीति यदुक्तं तदिह संग्रहेणोदाहृत्य विस्तरेण कल्योपनिययनुव्याख्यास्यामः ॥ ३॥ तत्र
कल्पस्थाने वक्ष्यते। तत्र दोपहरणबद्ध भागं वानसंशकमधोभागं विरेचनसंज्ञकम, उभयं वा शरीरमलनि चनाद्विरेचना लभत" इति वक्ष्यमाणसादत्र विरिच्यन्ते शरीराभ्यन्तरान्मलहोश वहिप्क्रिान्ते कई तोऽअस्ताच येनेति विरेचनम् अधिःसंशोधनरूपण वसनविरेचनोभयत्र योगरूढ़ियत्त्या वर्तते. नन वस्तिशिरोविरचने न विरेचनशब्दं लगेले! विरेचनानां वमनविरेचनकारियोगाणां शतानि ति विजनशतानि, तानि त्रीणि चवारि पञ्च पट किं समाष्ट येत्या गवाह पडितिक विरंचनयोगानामिह तन्त्र पटशतसंख्येया विरेचनयोगा भवन्ति अन्यत्र प्रनिशेगोक्तभ्यः ।
द्रव्याणां करणः प्रयुज्यमानानां विरे वनवमित्याकाणायामाह -- पड़, विरेचनाश्रयाः। विचनमत्र भावे लाट तन वमनं विरेकश्चेति बोध्यं, तदाश्रया जनकल्या बोध्याः। सशोधनलेोह तन्त्र बाच्यान्युक्ता तेषानुपयोगीनि संशमनानि चाह ... पञ्च करायशतानीति । कमायेयपरिसंख्येयेषु कायाणां शतानि पञ्च इह तन्ने बाच्यानि। ननु करायः किं द्रव्यं रसविशेगो वत्याह - पश्च कपाययोनय इति । कमायाणां योनय उत्पत्तिस्थानानि पञ्च । ननु तथापि करायः किं द्रव्यं तस्योत्पत्तिस्थानानि पञ्च कस्को देश इत्याकालायात्राह पञ्चवित्र कसायकल्पनमिति। ननु पञ्चवित्रकल्पितकपाया बहुद्रव्यवटिनत्वन बहवो भवन्तीनि ते चात्र तत्र कथं पञ्च शतानि वा भवन्ति ? इति पञ्चाशन्महाकपायाः इलि, तानि पञ्चकपायशतानि पञ्चाशनमहाकाया भवन्तीनि. न खन्ये कपाया. सप्तपञ्च शतानि स्युरित्यर्थः । महत्त्वञ्च षां जीवनीयादित्वादिति । इति संग्रहः स पेण उद्देशः ॥२॥ ___ गङ्गाधरः क्रमेणोदाहत विणोति --पड् विरेचनेत्यादि । तदिहेति । इहाध्याये संग्रहेण सङ्के पेण योगपरिसंख्यामात्रेण, विस्तरेणति अत्रोदाहतयोग
अत एव वक्ष्यति कल्पे, “उद्देशमात्रमेतावद द व्यमिह पट्शतम् । स्वबुद्ध पबं सहस्राणि कोटीवी संप्रकल्पयेत् ॥” इति। तथा व वक्ष्यति न हि विस्तरस्य प्रमाणमस्ति इति। खलुशब्दः प्रकाशने। विरेचनशब्देनेह वमनं विरेचनञ्च गृह्यते। यतो वक्ष्यति कल्पे “उभयं वा दोषमल
For Private and Personal Use Only