________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
सूत्रस्थानम् ।
२३७ वाते सरक्ते सघृतः प्रदेहो गोधूमचूर्ण छगलीपयश्च । नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतः प्रदेहः ॥ १५ ॥ प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्यालमेला कमलोत्पले च । शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च ॥ १६ ॥ राना हरिद्र नलदं शताह व देवदारूणि सितोपलाच । जीवन्तिमूलं सघृतं सतैलमालेएन पावरुजासु कोष्णम् ॥१७॥
रास्नादिसप्तद्रव्यकल्कपयोद्रवाभ्यां पाकात् सिद्धम् । ‘शब्द व्युपरमप्राप्त फेनस्योपरमे तथा। गन्धवणरसादीनां सम्पत्तो सिद्धिमादिशेत' इति लक्षणलक्षितं वस्त्रपूतमुष्णञ्च तत् मधुशेषयुक्तं प्रक्षेपतया प्रक्षेपः पादिकः काथ्यात् स्नेहे कल्कसमो मतः' इत्युक्त्या घृतात् पादिकमानेन मधूच्छिष्टमिश्रं यथा स्यात्तथा विशोष्यं किञ्चिदग्नियोगेन। तच्च घृतं प्रदेहश्चेत् तदा रक्तानिलाति प्रणुदत् ॥ १४ ॥
गङ्गाधरः-वाते सरक्त इत्यादिना पयश्चेत्यन्तेनाद्धेनैक एष त्रयोविंशः। अत्र गोलनोचितं छगलीदुग्धं, घृतमनुरूपमिति बोध्यम् । ०। नतेत्यादिना प्रदेह इत्यन्तेनाद्धेनैकः पञ्चभिद्रव्यैः। एष चतुर्विशः ! नतं नगरं तदभावे शीतलीछोप्पड़ः। उत्पल नीलोत्पल सत्र ॥१५॥
गङ्गाधरः-प्रपौण्डरीकमित्यादिना चोरकैश्चेत्यन्तेन श्लोकेनैकयोग एकादशभिनेव्यैः पञ्चविंशः । प्रपौण्डरीक पुण्डरीयकाष्ठं, कमलोत्पले पद्मकिजल्कनीलोत्पलकिञ्जल्को। लोहमगुरु । एरका तृणविशेषः, होगोल इति लोके । पद्मक पद्मकाष्ठम् । चोरकश्चोरपुष्पी। सर्वत्रानुक्त द्रवद्रव्ये पेषणार्थ जलम् ॥ १६॥
गङ्गाधरः-रास्नेत्यादिना कोष्णमित्यन्तेनैकश्लोकेनैकयोगः षड़ विंश एकादशभिर्द्रव्यैः। हरिद्रे द्वे हरिद्रे। नलदं जटामांसी। शताह मौरीशलुफाख्ये। पेपणार्थ जल , घृतं तैलश्च तिलानां समं सर्व प्रत्येकमिति ॥१७॥ होगलः । अयं प्रपौण्डरीकादिभिश्चोरकैश्चेत्यन्त एकः प्रयोगः, चोरकश्चोरपुष्पिका स्वनामप्रसिद्धः । नलदं मांसी, शताई इति शतपुष्पा-मधुरिके। तुङ्गः पुन्नागः, अमृणालमुशीरं, कालेयकं कालियाकाष्ठम् । लता मञ्जिष्टा, ऐन्द्री गोरक्षककटी, नलिनं कमलं, यवासमूलं दुरालभामूलं,
For Private and Personal Use Only