________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः सूत्रस्थानम् ।
२२७ शाकमांसस्तिलाः सिद्धा वचों निरस्यति । जम्बाम्रास्थिदधित्थाम्ल-विल्वैः सांग्राहिकी मता ॥ १६ ॥ चारचित्रकहिङ्गम्ल-बेतसै दिनी मता। अभयापिप्पलीमूल-विश्वैर्वातानुलोमनी ॥ २०॥ तक्रसिद्धा यवागूः स्याद घृतव्यापत्तिनाशिनी। तैलव्यापदि शस्ता तु तक्रपिण्याकसाधिता ॥ २१॥ गव्यमांसरसैः साम्ला विषमज्वरनाशिनी। कराव्या यवानां यमके पिप्पल्यामलकैः शृता ॥ २२ ॥ गङ्गाधरः--शाकरित्यादिना सप्तदशी। समस्तैः शाकादिभिः कल्करूपैः कपायरूपैश्च सिद्धा पेयाख्या यवाचौं निरस्यति वहिः सारयति ॥ जम्बाम्रत्यादिनाष्टदशी। जम्बाम्रयोः फलास्थि, दधित्थाम्लः कपित्थस्य फलशस्य, विल्वं विल्वशलाटुः ॥१९॥
गङ्गाधरः---क्षारचित्रकेत्यादिनकोनविंशी। क्षारो यवक्षारः। चित्रकति चित्रकमल, हिङ्ग हि निर्यासः। अम्लवेतसश्च अमलतास इति केचित् तन्न यौक्तिकं, थैकर इति तत्त्वम् ॥ अभयेत्यादिना विंशी। विश्वेत्यत्र विल्वेति पाठो न युक्तो ग्राहकलेन वाताननुलोमकलात् ॥२०॥
गङ्गाधरः-तक्रसिद्धत्यादिनकविंशी स्पष्टा ॥ तैलेत्यादिना द्वाविंशी। अत्र पिण्याकस्तिलकल्कस्तेन कल्केन तक्रद्रवेण साधिता यवागरित्यर्थः ॥२१॥
गङ्गाधरः-गव्येत्यादिना त्रयोविंशी। अत्र साम्ला दाडिमामलकादि ज्वरहरफलद्रवाम्ला॥ कप्ठेप्रत्यादिना चतुर्विंशी। यमके इति घृततैले सम्भृष्टार्थे, यवानां पिप्पल्यामलकैः पिप्पलीकल्कामलककल्कैः कषायैश्च शृता पक्का यवागूरित्यर्थः। बहुवचनं प्रत्येकमनेकखाभिप्रायेण ॥२२॥ द्रवस्थाने, शाकादिभिः समानैर्यवागूमन्तव्या। दधित्थाम्लशब्देन कपित्थस्याम्लावस्थायामेव ग्रहणं दर्शयति । क्षार इति, क्षारो यवक्षारः ॥ १२-२०॥ __ चक्रपाणिः-तक्रसिद्धति तक्रकृतोदककार्या, पिण्याकस्तिलकल्कः । यमक इत्यनेन यमकेन परिभजनं दर्शयति। समाषविदलेत्यादौ तण्डुलेन माषविदलस्य तुल्यमानता, क्षीरञ्च जलस्थाने, घृतञ्च परिभ ने किंवा माषप्रकृतिकवेयम्। मदशब्देन विषज-रोधिर-मद्यमदानां त्रयाणामपि
For Private and Personal Use Only