________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
सूत्रस्थानम् ।
२२५ शालपर्णीबलाविल्वैः पृश्निपा च साधिता। दाडिमाम्ला हिता पेया पित्तलमातिसारिणाम् ॥११॥ पयस्यद्धोदके च्छागे ह्रीबरोत्पलनागरैः। पेया रक्तातिसारनी पृश्निपा च साधिता। दद्यात् सातिविषां पेयां सामे साम्लां सनागराम् ॥१२॥ श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम् ॥ १३ ॥ विडङ्गपिप्पलीमूल-शिग्र भिमरिचेन च । तक्रसिद्धा यवागूः स्यात् क्रिमिन्नी ससुवचिका ॥ १४ ॥ मृद्वीकासारिवालाजा-पिप्पलीमधुनागरैः।
पिपासानी विषन्नी च सोमराजी-विपाचिता ॥ १५ ॥ सहितां नागरसहितामर्थात् पड़ गुणे जले कल्कसाधितां पड़ गुणे कवाये च साधितां पेयां प्रकरणात्। सामे रक्तातिसारे यवागू दाडिमादिरसद्वारा कृताम्लामिति साम्लां दद्यात् ।। १०-१२॥
गङ्गाधरः-श्वदंष्ट्र त्यादिनाऽष्टमी। श्वदंष्ट्राकण्टकारीभ्यां कल्करूपाभ्यां कषायीकृताभ्यां वा साधितां पेयां सफाणितामनूरूपेण फाणितमद्धेसम्पद्यमानं गुरुं तत्र प्रक्षिप्य ददादिति पूर्वणान्वयः। कुत्रेत्याह मूत्रकृच्छ ॥१३॥
गङ्गाधरः-विडङ्गादिना नवमी। शिग्रुः शोभाञ्जनं, विङ्गादि-मरिचान्तैचतुर्भिः कल्कीभूतैस्तक्रसिद्धा ससुवच्चि का सौवच्च लेनानुरूपेण युक्ता यवागः पेया प्रकरणान तु त्रिधा यवा। क्रिमिनी स्यात् । अत्र तक्रं जलस्थाने बोध्यम् ॥१४॥
गङ्गाधरः-मृद्वीकेत्यादिना दशमी। अत्र तण्डुलस्थाने लानाः। मृद्वीकाऽनन्तमूलपिप्पलीनागरः कल्कीभूतैः कषायीकृतैर्वा यथोक्तजलेन लाजान् पक्त्वा प्रकरणात् पेया स्यात् न तु पेयाविलेपीमण्डान्यतमा। पेयाख्यां यवागू जतुकर्णे "ध्रुवायै स्वितीसारे' इति, ध्रुवादिः विदारिंगन्धादिः, पृश्निपर्णी वर्तुलपता सिंहपुष्ठी। दाहिमाम्लेति वचनेन यावता दाडिमेनाम्लत्वं स्यात् तावन्मानं दाडिमं दर्शयति ॥ १०॥११॥
चक्रपाणिः–पयस्योरफ इत्यादि-नागरं मुस्तं, यक्त जतूकनें “रकातिसारे जानीरकीष्ट्रीधनजलोत्पलैः” इति। पृश्निपा चेति रक्तातीसारनयवाग्वामेव । साम्लामिति दाहि
For Private and Personal Use Only