________________
Shri Mahavir Jain Aradhana Kendra
२य अध्यायः
www.kobatirth.org
सूत्रस्थानम् ।
पिप्पलीपिप्पलीमूल-चव्य चित्रकनागरैः } यवागूर्दीपनीया स्याच्छूलनी चोपसाधिता ॥ ६ ॥
1
प्रवक्ष्यामीत्यस्य कम्मति, विविधौषधा यवागूर्वक्ष्यतीति । किमर्थमित्यत आहविविधानामित्यादि । तत्साध्यानां विवधोपययवागूसाध्यानाम ॥ ८ ॥
-
गङ्गाधरः- तत्रादौ कोष्ठाग्निसंश्रितत्वादारोग्यस्य सव्र्वेभ्यः कोष्टाः प्राधान्यात् वह्निसन्दीपनीयां यवा माह – पिप्पलीत्यादि । पिप्पल्यादिभिः पञ्चभिः साधिता वापनीया वह्निदीपनाय हिता शूलघ्नी च । यवा स्तु भक्ताचिततण्डुलाचतुर्भागीकृतक्षुद्रतण्डुलान् पिप्पल्यादिभिः साधनद्रव्यैः कल्कीकृतैः कर्षपरिमितैस्तण्डुलान पड़ गुणादिसलिलैश्च शरावचतुष्टयैः पक्त्वा द्रवसिकथसमन्विता यदा भवति तदा यवागूः परिभाव्यते । पड़ गुणस्तु जलैः शरावचतुष्टयैः पेयाख्या यवाः । चतुद्दशगुणैस्तु मण्डाख्या यवागृवतुगुणतोयविलेपी नाम यवा रिति त्रिधा यवाः । इति कल्कसाध्या । तथा पिप्पल्यादीनि साधनद्रव्याणि कपमात्राणि क्षोदयित्वोदूखले जलशरावचतुष्टये पक्त्वाद्धशिष्टेन तेन काथेन चतु - पट-चतुद्दशगुणेन क्रमाद्विलेपी- पेया- मण्डाख्या यवागूः स्यादिति । कपायसाध्येति द्विविवसाधनमिति । त्रिविधा यवागूदेहाशिवलायपेक्षया प्रयोक्तव्येति । यदुक्त' “सिकथकै रहितो मण्डः पेया सिकथसमन्विता । यवा बहुसिकथा स्याद्विलेपी विरलद्रवा" इति । अत्र यवागूरिति प्रकृतिपद तेन यवागूः सिक्थकै रहितो मण्ड उच्यते । रहित इति विकृतलिङ्गत्वात् पुंलिङ्गः । सिकथसमन्विता यवागूः पेया । बहुसिक्था विरलद्रवा यवागूविलेपी । तथा "अन्न पञ्चगुणे साध्यं यवागूः पड़ गुणेऽम्भसि | तावद् द्विविधं – वीर्यप्रधानमौषधद्रव्यं तथा रसप्रधानमाहारद्रव्यञ्च । तत्राप्यौषधद्रव्यं त्रिविधं वीय्यभेदात् । तीक्ष्णवीर्यं यथा शुण्ठयादि, मध्यवीर्यं विल्वाग्निमन्थादि, मृदुवीर्य्यञ्चामलकादि । इत्यत्र तीक्ष्णानां कपः, मध्यानामर्द्ध पलं, मृदूनां पलमित्युत्सर्गः । यदुक्तमग्निवेशेन "कर्षार्द्ध वा कणाशुष्ठयोः कल्कद्रव्यस्य वा पलम् । विनीय पाचयेद्युक्तया वारिप्रस्थेन चापराम्' इति । अत्र मध्यवीर्याणामर्द्ध पलमात्रा नोक्ता, सा मध्यप्रमाणग्रहणाद बोद्धव्या, तथा जीवन्त्यजाजीशटीपुष्कराह्नरित्यादिकायां ध्यायां नवभिद्रव्यैः कोलप्रमाणैर्मिलित्वा पलमदूरान्तरं स्यात्, तच्च मृदुवीर्य्याभिप्रायेणैव । "क्वाथ्यद्रव्याञ्जलिं क्षुष्णं श्रपयित्वा जलादके । अर्द्धते तु तेनाथ वाग्वाद्युपकल्पयेत् इति । अत्र चतुःपलद्रव्याभिधानं रसप्रधानद्रव्याभिप्रायेणैव तेन "सिद्धा वराहनियू' हे यवागृहणी मता" इत्यादावियं परिभाषा बोद्धव्या । षड़ङ्गसाधनपरिभाषायां
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२३