________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः । सर्व्वमेतत् समाख्यातं पूर्वाध्याये महर्षिणा ॥ ६१ ॥
२१५
सालोकद्वयेन मूलिन्यादीनामुद्देशपूर्वकम्, हस्तिदन्तीत्यादि नामकर्मभ्यां मलिन्य इत्यन्तः किञ्चिदधिकपादत्रय सहितैस्त्रिभिः श्लोकैर्मू लिन्य 101 ततथ फलिनीः शृण्वत्यादि-फलान्येकोनविंशतिरित्यन्तैः किञ्चिन्नानैकपादेन सह षड्भिः श्लोकः फलिन्यश्च | 0 | ततः सर्पिस्तैलमित्यादि - कफापहा इत्यन्ताभ्यां द्वाभ्यां श्लोकाभ्यां स्त्रहाश्च । सौवच्चलमित्यादि-उक्तानि लवणानीत्यन्तैः किञ्चिन्नू नेकपादेन सह चतुभिः श्लोकैलेवणानि च । ऊर्द्ध मत्राण्यष्टाfaत्यारभ्य यथासामध्ये योगत इत्यन्तैः किञ्चिदधिकपादत्रयेण सह त्रयोदशभिः श्लोकैमूत्रम् || अथ क्षीराणि वक्ष्यन्ते इत्यारभ्य वक्ष्याम्यशेषत इत्यन्तैः सार्द्धाष्टभिः श्लोकः क्षीराणि |०| अथापरे त्रय इत्यारभ्य अपि विद्याद्विचक्षणइत्यन्तः पञ्चभिः श्लोकैट साथ पड़ ये क्षीरत्वगाश्रयाः स्नुह्यादयः । एषां मूलिन्यादीनां क्षीरत्वगाश्रयपड़ वृक्षान्तानां पुनर्व्वमुनिदर्शितानां सव्वेषां कर्माणि वमनविरेचनादीनि । योगायोगगुणागुणा, यत्र यद्योक्तव्यं यत्र यन्न
यस्मिन् ये गुणास्तद भिन्नाञ्च तस्यागुणाः प्रत्येकविनिर्णये ज्ञयानि | 0 | इत्युक्ता इत्यारभ्य पयस्त्वच-इत्यन्तेनैकेन श्लोकेन म लिन्यादीनामुपसंहारः ।०। तत्परमोषधीर्नामरूपाभ्यामित्यारभ्य कश्चिद वेदितुमर्हतीत्यन्ताभ्यां द्वाभ्यां वैद्याप वादः |०| ततः परं योगविदित्यारभ्य भिषक्तम इत्यन्ताभ्यां द्वाभ्यां श्लोकाभ्यां यत्रस्थाः सर्वे भिषजां गुणाः |०| ततश्चकारात् यथा विषमित्यादिभिभिषक्तममित्यन्तर्द्वादशभि श्लोकैभिषजामपवादा गुणाश्च मिश्रीकृताः || सव्वमेतत् आयुर्वेदागमादिक वैद्यापवादगुणान्त त्रिंशकं सार्द्धाष्टाविंशत्युत्तरशतश्लोकैः पूर्वाध्याये दीर्घञ्जीवितीयारूयेऽध्याये महर्षिणाऽग्निवेशेन समाख्यातम् उक्तमिति । संग्रहश्लोकैश्च पञ्चभिः सह चाथातो दीर्घञ्जीवितीयमित्यादिभगवानात्रेय इत्यन्तेनैकेन श्लोकेन साडचतुस्त्रिं शच्छ्लोकाधिकशतश्लोकीयवायमध्यायः ॥ ६१ ॥
For Private and Personal Use Only
हीत्यादिग्रन्थ
श्लोकाऽविशेषेणायुर्वेदागमस्य तथायुर्वेदागमहेतोश्च पिण्डसूत्ररूप:, ब्रह्मणा स्त्वायुर्वेदागमप्रतिपादकः, हेतुप्रतिपादकस्तु विघ्नभूता इत्यादि ग्रन्थो यथोक्त एव । आगमस्य