________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
नस्यालेपावगाहेषु वमनास्थापनेषु च । विरेचने स्नेहने च पयः सर्व्वत्र युज्यते ॥ यथाक्रमं नीरगुणानेकैकस्य पृथक् पृथक् । अन्नपानादिकेऽध्याये भूयो वच्याम्यशेषतः ॥ ४७ ॥ अथापरे यो वृक्षाः पृथग् ये फलमूलिभिः । स्नुकरमन्तकास्तेषामिदं कर्म्म पृथक पृथक ॥
चकारात् दुष्टेष्वित्यर्थः । प्रदरेषु चेति चकारः प्रत्येकप्राधान्यार्थः । पुरीषग्रथि ग्रन्थिलीभूते पथ्यं वातपित्तविकारिणां मधुरत्वात् स्निग्धत्वाच वातरोगिणां ताभ्यां शीतत्वाच्च पित्तरोगिणां पथ्यं सुतरां तेभ्यो न क कविकारिणां पय्यम् । एतेन श्वासकासादिविशेषव्याधौ च व्याधिहरत्वेन बोध्यं न तु दोषहरत्वेन । प्रयोगार्थं कल्पना विधिमाह - नस्येत्यादि । सव्र्व्वत्र युज्यते इति अनुक्तानुवासनादिसंग्रहार्थम् ।
२०५
1
सामान्यतो दुग्धगुणकर्मणी अभिधाय प्रत्येकं वक्तुमुचितत्वेनाहयथाक्रममित्यादि । क्षीरगुणानिति गुणशब्दन समानाश्रयत्वात् द्रव्यापेक्षया गुणीभावाच्च गुणकम्पभयमुपलक्ष्यते अन्नपानादिकेऽध्यायेऽत्रैव सूत्रस्थाने वक्ष्यमाणे ॥ ४७ ॥
.
For Private and Personal Use Only
गङ्गाधरः- उद्देशक्रमप्राप्तानि अष्टावेव पयांसि चेत्यस्यानन्तर शोधनार्थाच षड् वृक्षा इत्युक्तं, तान् वृक्षान् फलमूलिलाभावेऽपि क्षीरत्वक्प्रयोगार्थं पृथगुक्तान् क्षीरत्वसामान्यात् त्रीनुपदिशति - अथेत्यादि । अथोद्दिष्टपयोनिरूपणानन्तरमुद्दिष्टेषु षट्सु वृक्षेषु मध्ये त्रयो येऽपरे फलमूलिभिरक्षाः । ननु ते किं
जले वा ।” एवञ्च यदुच्यतेऽधोभागे रक्तपित्ते सरत्वात् श्रीरमयौगिकम्, ऊद्ध गे च कफक' तयाऽयौगिकमिति तन्निरस्तं । सर्व्वप्राणभृतां सात्म्यम् इत्यत्र सर्व्वशब्दश्चिकित्स्यतया प्रकृतसर्व्वमनुष्येष्वेव वर्त्तते, तेन क्षीरस्य संस्व ेदजादिप्राण सात्म्यत्वं नोद्भावनीयं, किंवा सर्व्वशब्दोऽयं भूरिवचनः ॥ ४६॥४७॥
चक्रपाणिः - फलमूलिभिरिति पृथक शब्दयोगादपादाने तृतीया । अश्मन्तको मालुयासदृशपतो वृक्षः ॥ ४८ ॥