________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ]
www.kobatirth.org
सूत्रस्थानम् ।
Acharya Shri Kailassagarsuri Gyanmandir
हुन
दीर्घञ्जीवितमन्विच्छन् भरद्वाज उपागमत् । इन्द्रमुतपा बुद्ध्वा शरण्यममरेश्वरम् ॥
स्यात् तन्निरासार्थमाह-इति ह स्माह भगवानात्रेय इति । ननु यथोवाचाय इत्यनेनैव सिद्धौ सत्यां भगवानिति यदुक्त तेनात्रेयस्यापि तपःप्रभावजमितयुक्तज्ञानादिभाग्यवत्त्वं ख्यापितम् । उक्तं हि ;- “उत्पत्तिश्च विनाशश्च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥" नतु तदा किं भगवदात्रेयस्य स्ववाक्यं व्याख्यास्यते ? सोऽपि यदुवाच तत् किं तस्य स्वीयवाक्यम् ? तथात्वं चेत् तदा तस्यापि स्ववाक्यस्य प्रमाणतया स्वयं वक्तुमनुचितख' स्यादित्यत आह, इतिहेति - इतिहेतीत्थम्भूतलक्षणे तृतीयान्तं पारम्पय्यपदेशेनाह स्म उवाचेत्यर्थः, द्वितीयान्तं वा उपदेशानेकत्वाद वेदस्य । एतेनाग्निवेशोक्त वाक्योत्तरतद्वाक्यस्यात्रोक्तिर्न विरुध्यते । पारम्पय्र्योपदेशानतिक्रमेण अन्यूनानतिरिक्तत्वेनायुच्वेदमात्रेयोऽग्निवेशायोवाचेति ध्वनितम् ||१||
、
गङ्गाधरः- स च कथं पारम्पय्योपदेशं लेभ इत्याकाङ्क्षायां तदात्रेयोक्त पारम्पय्र्योपदेशप्रकारं दर्शयति, दीर्घञ्जीवितमित्यादि । उग्रतपा भरद्वाजो मुनिः
जतूकर्णादौ प्रतिसंस्कत्त श्रुतिगन्धोऽपि नास्ति, तत्कथं "नानाश्रुतपरिपूर्णकण्ठः शिष्यो अलूकर्णः प्राब्जलिरधिगम्योवाच" इत्यादौ लिविधिः ? अनेन न्यायेन चरकेऽपि प्रतिसंस्कृत - सूपक्षे लड् विधिर्नास्ति, तस्माच्चर केऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता, कचित् किचिदर्थे स्तोतु ं निन्दितु वा आख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूतं गुरूक्रानुवादरूपतया किमयेकीयमतानुवादरूपतया लिखति; प्रतिसंस्कर्त्ता त्वयं ग्रन्थं पूरयति तदाद्यप्रन्धकन्तु तयैव । लिङ्ग विधिस्तु भूतानद्यतनमात्र एवं छन्दोविहितो भाषामामपि वर्णनीयः, अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात्, तत्र च हरिवंशे धौम्योपाख्याने “मामुवाच " इति, तथा "अहमुवाच " इति श्च न स्यात् । यथा “स मामुवाचाम्बुचरः कूम्मों मानुषदेहष्टक् । किमाश्च मयि मुने धन्यवास्मि कथं विभो" । तथा " स्वयम्भूवचनात् सोऽहं वेदान् वै समुपस्थितः । उवाच चैनां चतुरः " इति । यदपीति हस्मात्यित इतिशन पूर्व्वस्व परामृष्यते, तन्न, येन दीर्घञ्जीवितीयादि सूत्रमात्र तदर्थस्य वा गुरूतत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरुकावादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति । भवति तु भावयितुं यथा पुरा व्याख्यातं तस्मात् तदेव न्याय्यमिति । अग्निवेशस्य व्याख्यास्याम इति बहुवचनमेकस्मिन्नपि अस्मदः प्रयोगात् बहुवचनप्रयोगस्य साधुत्वात् साधु हि वदन्ति वकारो "वयं करिष्यामः" इति । भगवानास य इत्यत्र तु एकवचननिर्देशकृतो भगवानित्यनेनैवात्र यस्य गुरोगौरवस्य दर्शितत्वात् ॥ १ ॥
I
"
चक्रपाणि: - ननु यथाग्निवेशस्यायुर्वेदस्य दुरधिगमत्व ेन प्रत्यक्षतो वान्वयव्यतिरेकात् वा ज्ञानं
२
For Private and Personal Use Only