________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
अष्टौ मूत्राणि संख्यातान्यष्टावेव पयांसि च ॥ शोधनार्थाश्च षड् वृक्षाः पुनर्व्वसु निदर्शिताः । य एतान् वेत्ति संयोक्तु विकारेषु स वेदवित् ॥ ३८ ॥ हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुड़ा । सप्तला श्वेतनामा च प्रत्यकणी गवाक्ष्यपि ॥
१६५
आसामपि फलप्रधानत्वात् फलं प्रयोज्य ज्ञापितम् । महास्त्र हाथ चत्वार इति बहूनां मांसदुग्धादीनां स्नेहानां मध्येऽत्युत्कर्ष स्त्र हगुणत्वान्महत्त्वं बोध्यम् । एवं लवणादीनामपि प्राधान्यं बोध्यम् । एते च जङ्गमा औद भिदाथ बोध्याः । पञ्च लवणानि च एव व्याख्यातव्यानि । एतानि भौमानि यानि । अष्टौ मूत्राणीति जाङ्गमानि बोध्यानि । एव पयांसि चाष्टौ जाङ्गमानि । शोधनार्थाश्च पड़ वृक्षाः स्नुह्यादय इति यावत् ।
एषां सप्तानामोत्कर्षख्यापनाथमाह - य एतानित्यादि । एतान् सप्त पुनव्र्व्वसुनिदर्शितान् यो भिषक विकारेषु संयोक्त वेत्ति स वेदवित आयुवेदवेत्ता भवति । आयुर्वेदे हि संशोधनस्य कर्म्मपञ्चकस्य प्राधान्येनोक्तत्वात् । संशोधनविजिता हि व्याधयो न पुनर्भवन्ति संशमनप्रशान्तास्तु क्वचित् पुनर्भवन्ति ।। ३८ ।
गङ्गाधरः - अथ मूलिन्यः षोड़शेत्यादि यदुक्त तत् क्रमेण विवृणोतिहस्तिदन्तीत्यादिना लोकद्वयेन । - हस्तिदन्ती नागदन्तीति ख्याता हस्तिदन्तवन्मूला । हैमवती श्वेतवचा । श्यामा श्याममूला त्रिवृत् । त्रिवृत् अरुणमूला त्रिवृत् । अधोगुड़ा- वृद्धदारकः । सप्तला चर्मकषा । श्वेतनामा श्वेतापराजिता । प्रत्यकक्षणी मूषिकपर्णी दन्तीभेद एव । गवाक्षी गोडुम्बा । ज्योतिष्मती लतापुटकी। विम्बी ओष्ठोपमफलम् । शणपुष्पी घण्टारवा ।
For Private and Personal Use Only
क्षीरमांसादीनामपि स्नेहतया स्नेहाध्याये वक्ष्यमाणत्वेन तेषु सर्पिरादीनां भूरिस्नेहवत्वेन महत्त्वम् । पचैव लवणानीति विमाने वक्ष्यमाणलक्षणे लवणबहुत्वे पञ्चानामेव प्रशस्तत्वेन दर्शनार्थं । एवं मूखादिष्वपि प्राधान्यमुझेयं स्वजातीयेषु । वेदविदिति आयुर्वेदवित् ॥ ३८ ॥
चक्रपाणिः- हस्तिदन्तीत्यादि । हस्तिदन्ती बृहत्फला गोडुम्बा, नागदन्ती भव्यते इत्येके, ; हैमवता वचा, श्यामा श्याममूला त्रिवृत्, अधोगुड़ा वृद्धदारकः, सप्तला चमकषा, श्वेतनामा श्वेताऽपराजिता, प्रत्यंश्रेणी दन्ती, विम्वी ओष्टोपमफला, शणपुष्पी घण्टारवः, विषाणिका