________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
सूत्रस्थानम् ।
१६७
पुरुषानपि चालयति । एतेन स्वातन्त्रेण दूषकत्वं दोपखमित्यत्र स्वातन्त्र दोषान्तरनिरपेक्षत्वं चेत् ? तदा वातस्य दोपखं पित्तकफयोर्वातापेक्षयाने दाषखमिति यददूषणं हत्वन्तरनिरपेक्षत्वञ्चत् तदा वातस्यापि न दोपखं स्यात् वाह्यत्वपेक्षत्वादित्यपि यद दूपणं तदपास्तं, किन्तु वास्तूनां प्रज्ञापराधस्य च स्वातन्त्रेण दूषकत्वाददोषत्वाच्या तद् दूषणं भवतीति बोध्यम् ।
एतद्दोषपरिहारायान्ये तु “प्रकृत्यारम्भकत्वे सति दूषकत्वं दोषत्वं ।” रसादिसत्त्वगुणादिधातु वारणाय तथा वाह्यरेवहिताहारावारादीनां वारणाय च प्रकृत्यारम्भकेति पदं, न हि वातादिप्रकृतिपुरुवद्रसरक्तादिप्रकृतिः पुरुषो ऽस्तीति । कमिति पदन्तु पाञ्चपातिकम कृतिवादिमते भूम्याकाशयाः स्वते सत्त्वगुणस्य च वारणार्थं, दूपकत्वाभावादेषाम् । ये तु रक्तस्यापि वातपित्तकफानामिव स्थानाशयचय-प्रकोप प्रसरस्थानसंश्रय-प्रकापणनिहरण-प्रशमनसाधम्मात् दोषत्वमिच्छन्ति तदनन निरस्तम् । “यस्मा क्तं विना दापन कदाचित् प्रकुप्यति । तस्मात् तस्य यथादापं कालं विद्यात् प्रकोपणे ।।" इति सुश्रुतवचनेन दोपातिरिक्तवदर्शनादिति, “दोषाः कदाचिदेकशो द्विशः समत्ताः शाणितसहिता वाने कथा प्रसरन्ति" इति वचनाच्च । सुश्रुतेनाप्यस्य व्रणाध्याये " वातपित्तश्लेष्माण एव देहसम्भवे हतवस्तेरेवाव्यापन्ने वामभ्यो सनिविष्टः शरीरमिदं धाय्यतेऽगारमिव स्थूणाभिस्तिसृभिरतश्च त्रिस्थूणमाहुरेके । त एव च व्यापन्नाः प्रलयहेतवस्तदेभिरेव शाणितचतुर्थः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति । भवति चात्र । नत देहः ककादस्ति न पित्तान्न च मारुतात् । शोणितादपि वा नित्यं देह एतैस्तु धाय्येते ।।" इति ।
1
तथा दोषधातुमलवृद्धिक्षयविज्ञानीयेऽपि "दोषधातुमलमूतं हि शरीरं, तस्मादेतेषां लक्षणमुच्यमानमुपधारय । तत्र प्रस्पन्दनोद्वहन ूरणवित्रकधारणलक्षणा वायुः पञ्चवा प्रविभक्तः शरीरं धारयति । रागपक्त्यो जस्तेजोमेधाकृत्
;
न भवन्ति यतो मांसादीनामपि हेत्वादिविशेषोऽस्ति, मांसदुष्टौ “मांसवाहीनि दुष्यन्ति भुक्ता च स्वपतो दिवा" इत्यादि वक्ष्यति । मांसदृष्टिलक्षणं " शृणु मांस प्रदोषजानू" इत्यादिना विविधाशितपीतीये वक्ष्यति यान् विकारांस्ते ज्ञेयाः ; यत एतावानेव मांसदोषविकारान् स्रोतोविमाने मांस दृष्टिलक्षणत्वेनातिदेशादभिधास्यति । दुष्टमांसविकारश्चाधिमांसा दादय उक्ताः; उपक्रमश्च "मांसजानान्तु संशुद्धः शस्त्रक्षाराग्निकर्म च इत्युक्तः ;
For Private and Personal Use Only