________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२ . चरक-संहिता। [दीर्घञ्जीवितीय:
वायुमेव भगवो राजनिति होवाचैप वै पृथगवात्मा वैश्वानरो यं खमात्मानमुपास्से तस्मा त्वां पृथगवलय आयन्ति पृथक् रथश्रेणयोऽनुयन्ति । अत्स्यन्न पश्यसि प्रियं भवत्यस्य ब्रह्मवर्च संकुले, य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्वेप आत्मन इति होवाच । प्राणस्ते उदक्रमिप्यद यन्मां नागमिष्य इति। ___ अथ होवाच जन शार्क राक्ष्यम् । शाकराक्ष्य के समात्मानमुपास्स इति। . आकाशमेव भगवो राजन्निति होवाचैप वै बहुल आत्ला वश्वानरो यं खमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च । अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवच्च सं कुठे, य एतमेवमात्मानं वैश्वानरमुपास्ते, सन्देहस्वेप आत्मन इति होवाच सन्देहस्ते व्यशीय्यद यन्मां नागमिष्य इति । __ अथ होवाच बुडिलमाश्वतराश्चिम् । वैयाघ्रपदा के खमात्मानमुपास्स इति । अप एव भगवो राजनिति होवाचैप वें रयिराला वैश्वानरो यं समात्मानमुपास्से तस्मात्त्वं रयिमान पुष्टिमानसि । अतस्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवच्छ सं कुठे, य एतमेवमात्मानं वैश्वानरमुपास्ते वस्तिस्वेष आत्मन इति होवाच वस्तिस्ते व्यभेत्स्यत् यन्मां नागमिष्य इति।
अथ होवाचोदालकमारुणिम् । गौतम कंखपात्लानमुपास्ते इति । पृथिवीमेव भगवो राजन्निति होवाच । एष ते प्रतिष्ठाला वैश्वानरो यं खमात्मान मुपास्ते तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च। अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवच संकुडे, य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ खेतावात्मन इति होवाच पादौ ते व्यम् लास्यतां यन्मां नागमिष्य इति। .
तान् होवाच । एते वै खलु ययं पृथगिवेत्रमालान वैश्वानरं विद्वांसोऽन्नमात्थ। यस्खेतमेवं प्रादेशमात्रमभिविमानमात्मान वैश्वानरमुपास्ते स सव्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वालस्वन्नमत्ति। तस्य ह वा एतस्यास्मनो वैश्वानरस्य मूर्द्धव सुतेजाश्चक्षुविश्वरूपः प्राणः पृथग्वमात्मा सन्देहो बहुला वस्तिरेव रयिः पृथिव्यव पादावुर एव वैदिौमानि वहिर्ह दयं गाहेपत्यो मनोऽन्वाहाय्येपचन आस्यमाहवनीयः” इति । __पञ्च भूतानि पड़ङ्गानि चक्षुमूद्धभेदेन तेजसो द्विधावात्। शेषमेकोनविंशतिर्मुखान्येकमङ्गमिति सप्ताङ्गः स्थूलदेहिनः मूक्ष्मदेहिनश्च। दशेन्द्रियं पञ्चप्राणमनोऽहकारबुद्धिचित्तानि मुखानीति वैश्वानरो नाम भूतात्मा प्रथमः पादोऽस्याश्रयः शुक्रादिगतपञ्चभूतविकारात्मकं शरीरमिति ।
For Private and Personal Use Only