________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
१६३ एवं तैजस आत्मा। सूक्ष्मशरीरारम्भक आदिसर्गे सूक्ष्मपश्चभूतात्मकनिरुक्तसप्ताङ्ग निरुक्तकोनविंशतिमुखोऽतिविशुद्धत्वात्तैजसरूपो दिव्यनयनदृश्यः खमस्थानस्तै जसो नाम भूतात्मा द्वितीयः पादः। सुप्त खल्वस्मिन् वैश्वानर आत्मनि तदेकोनविंशतिमुखः स्वम कामान् कामयिखा प्रविविक्ते विरले तथाविधमुखदुःखे उपयुक्त पश्यति तु क्षेत्रज्ञस्तत्प्रविविक्तभागमिति । दशेन्द्रियाणीमानि खलु स्वस्वकार्याणि वृखा क्लान्तानि भूखा यदा विषयेभ्या निवर्तन्ते मनसि लीयन्ते तदायं वैश्वानरः खपिति जाग्रति च मनोऽभ्यन्तरं प्राणाश्च पञ्चामिहाविधाः। अस्मिंश्च तेजसे सुप्त खल्वयं वश्वानरः सुषुप्त उच्यते वहिरिन्द्रियाणि मनसि लीयन्ते सात्त्विकराजसतामसञ्च मनः प्राणादयाऽपि सर्व प्रज्ञान आत्मनि लीयन्ते प्रज्ञानं च महन्नाम त्रिया तामसराजलसात्त्विकोदात्। तत्र तामसा राजसे लीयते राजसः सात्त्विक सात्विकस्तु महानव्यक्ताख्यस्यात्मनो मनश्चित्तमुच्यते तत्पशानविशिष्ट आत्माऽव्यक्ताख्यः परेऽरे शिव परमात्मनि रसे तुरीय पादे सम्पतितिष्ठते शुद्रसत्त्वात्मकमहत्तत्वेन चेतसानन्दं भुङ्क्ते तत् क्षेत्रज्ञः पश्यतीत्यानन्दमयश्चे तोमुखः प्राशस्तृतीयः पादः सुषुप्तिस्थानो रसा वै स रसं ह्य वायं लब्ध्वानन्दो भवति। सत्त्वं हि सुखयोगकृत । अस्मिंश्च सर्वेषां लीनखाद यन्न म्रियते पुमांस्तजन्मान्तरकम्मयागेण प्रबुद्धस्य सर्वाणि तानि वाह्याभ्यन्तराणि पुनर्जायन्ते इत्यताऽननायं वैश्वानरतैजसो भूतात्मानौ जीवत इति जीवात्मा महान् मनुनोक्तः। “यः करोति तु कम्माणि स भूतात्माच्यते बुधः। योऽस्यात्मनः कारयिता तं क्षेत्र प्रचक्षते॥ जीवसंज्ञोऽन्तरात्मान्यः सहजः सव्वदेहिनाम् । येन वेदयते सर्व सुखं दुःखं च जन्मसु ॥ तावुभौ भूतसंपृक्ता महान् क्ष त्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः॥ प्रशासितारं सव्वेषामणीयांसमणापि। रुक्मानं स्वमधीगम्यं विद्यात् तं पुरुषं परम् ।।" अयमपि तृतीयपाद आत्मा भोक्तानन्दस्यति । भोत्ता त्रिविध उच्यते यच्चेदं सुख स्वस्थस्य शारीरधातुसाम्याज्जायते तत् सुखसंज्ञाराग्यमनित्य यश्च समाधिसुषुप्ताजर्जायते शुद्धसत्वयांगेन सर्वेषामेवैकविध आनन्दः । आनन्दहतुपरमात्मप्राप्तितस्तन्नित्यं सुखमुच्यते।
अत एवोक्त कठवल्लयाम् । “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराद्धे । छायातपो ब्रह्मविदो वदन्ति पञ्चानयो य च त्रिणाचिकेताः” इति । लाके
For Private and Personal Use Only