________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
चरक-संहिता। (दीर्घजीवितीयः तत्राह-कुम्भादिष्वनुपलब्धेरहेतुः। कुम्भादप्रारम्भकेषु मृदादिषु प्रत्तिनिवृत्योरदर्शनादिच्छाव पाभावाच्च तन्यादिज्ञानाभावात् पार्थिवादिष्विच्छाद्वेषयोस्तल्लिङ्गवादिति हेतुरहेतुरिति । ___ यदि शरीरारम्भकपृथिव्यादिभूतानां प्रत्तिनिवृत्तिलिङ्गाविच्छाद्वेषौ यतोऽवयवव्यहस्तेषां प्रतिनिमित्त इत्यत इच्छाषा भूतानामिव मृदादीनामपि प्रवृत्तिः कुम्भारम्भे ततश्चतन्यादिज्ञानमिति चेत्तदोच्यते
नियमानियमौ .तु तद्विशेषको। तयोरिच्छाद्वेषयोर्विशेषको भेदको नियमानियमो। ज्ञस्यवेच्छावपो नाज्ञस्य । प्रतिनिटत्ती चेच्छाद्वषनिमित्ते न ज्ञाश्रयस्वेच्छाद्वेषो। तहि च प्रयोजको शस्तेन प्रयुज्यमानेषु करणादिष्वपि प्रातिनिएतो स्त इति न सव्वेषु तेन चात्मना शेन प्रयुक्तः पृथिव्यादिभिभूतैः शुक्रशोणितादिस्थैः शरीरमारभ्यते न ज्ञनाप्रयुक्तः केवलभूतैरिति ।
कस्मात् ? ज्ञस्येच्छाद्वेषनिमित्तखादारम्भनिवृत्त्योः। जानीते खल्वयमनेन मे सुख स्यादनेन दुःख मिति सुखदुःखसाधन शाखा सुखसाधनमिच्छति दुःखसायन द्वेष्टि। इच्छंश्च सुखसाधन साधयति दुःखसाधनान्निवत इति ज्ञानेछापप्रत्तिनिवृत्तिमुखदुःखानामेकेन सहाश्रयतया सम्बन्धः। तस्मात् शस्वेच्छाषिप्रयत्न सुखदुःखानि धम्माणि न त्वज्ञस्य । प्रत्तिनिवृत्ती द्विविधे गुणाख्ये कांख्ये च। ये शस्येच्छा पनिमित्तं ते प्रयत्नाख्यगुणसंज्ञ। ये तत्प्रयत्न निमित्त वामनःशरीरारम्भप्रवृत्तिनिवृत्ती ते कम्मसंज्ञ इति । शप्रयत्ननिमित्तवात् परखादिषु प्रतिनित्तिदर्शनात् स्वतस्तदभावाद भूतानां न चैतन्यादिज्ञानम् ।
यथोक्तहेतुत्वात् पारतन्त्रवादकृताभ्यागमाच नेन्द्रियार्थभूतमनसाम् । इन्द्रियायभूतमनसां यथोक्तहेतुभ्यो ज्ञानादयो न वत्तन्ते । तत्र चेदुच्यते प्रत्तिनियत्तयोः सुखदुःख साधनखाद दुःखानाश्रयखादात्मनो न प्रवृत्तिनिवृत्ती तदा ब्रूमः। पारतत्रयात् । परतत्राणोन्द्रियार्थभूतमनांसि। शेन प्रयुज्यमानानि यथावकम्मे सु प्रवत्तेन्तेऽभीष्टे निवत्त न्तेऽनभीष्टेभ्य इति । इति प्रत्यगात्पनि आरम्भनित्तयोः सुखदुःखभोगस्य च दृष्टवात् परत्रानुमान लिङ्गत्वेन प्रवृत्तिनिवृत्ती। तद्धेतुश्च प्रयत्न आत्मनि प्रत्तिनिवृत्तयाख्यो गुण इति ।
नन्वात्मा नास्ति मन एव स्वतत्र प्रयुक्त चेन्द्रियाणीति चेत् तदोच्यते । अकृताभ्यागमाचे ति। आत्मना क्रियते यत् कम्म तत् कर्मफलभोगादिन्द्रिय
For Private and Personal Use Only