________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
चरक-संहिता।
[ दीर्घजीवितीयः भवति तत्र तज्ज्ञानजः संस्कारो वर्तते, तत्रात्मप्रदेशे मनसः सन्निकर्षात क्रमेणाणुत्वैकखाभ्यां स्मृत्युत्पत्तन युगपत् स्मृत्युत्पत्तिभवति। अणु चक हि मनः सव्र्वसंस्कारेषु न युगपत्प्रवृत्तये प्रभवति । ___ तत्राहुर्नास्तिकाः। नान्तःशरीरवृत्तिखान्मनसः। ज्ञानसमवेतात्मप्रदेशे सन्निकर्षो मनसो न। कस्मात् ? अन्तःशरीरत्तिखात्। आत्मा ह्यन्तःशरीरवृत्तिविना योगं मनसस्तत्सान्निध्यं न भवति। यदि सान्निध्यं स्यात्तदा मनसात्मप्रत्यक्षोऽथात्मप्रदेशप्रत्यक्षः संस्कारप्रत्यक्षश्च स्यात्। स्याच्चेत्तदात्मप्रत्यक्षेण सम्बित्तिरात्मनः सव्वदैवोपपदेवत नानुपपन्ना स्यादिति। न च मन आत्मवदन्तःशरीरयत्ति। स्पश नेन्द्रियसमवेतखात । स्पर्श नस्य सवन्द्रियव्यापकखात् तत्समवेतखेन मनोऽपि चात्मना प्रेरितं सव्वन्द्रियं क्रमेण व्यामोति। तथाच। सुस्पूर्षया मनःप्रतिदधानः पुमान् चिरादपि किश्चिद्वस्तु स्मरति। न चाकस्मात् । भवतां मनसो शवाभावात। तद यथा । व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् । शातः पुमान् कष्टकशर्करादिवेधेन पादो व्यथत इति स पुनासक्तमना गच्छन्नान्वेष्य कष्टकादीन् कण्टकादिना विद्धपादः पादव्यथनेन संयोगविशेषेणेदं समानम् । यदृच्छया तु विशेषो नाकस्मिकी क्रिया नाकस्मिकः संयोग इति भोगार्थ क्रिया हेतुरदृष्टं कम्मति चेत तुल्यं स्मृतिहेतोरपि संयोगविशेष इति ।
तत्राहुः। प्रणिधानलिङ्गादिशानानामयुगपद्भावाद युगपदस्मरणम् । सति च कारणानां संस्काराणां योगपर्दा खल्वात्ममनःसन्निकषसंस्कारादिस्मृतिहेतुवत प्रणिधानलिङ्गादिशानानामपि स्मृतिहेतूनां योगपद्यासम्भवाद युगपन्न स्मरणं भवतीति। __तत्राहुर्नास्तिकाः। प्रातिभवत्त प्रणिधानाद्यनपेक्षे स्मार्ते योगपद्यप्रसङ्गः । परोक्तवाक्यस्य श्रुतिमात्रार्थावगमशक्तिः प्रतिभा, तज्जातशानवत् इदं स्मात शानं प्रणिधानं विनैव यदि जायते तदा स्मृतेयु गपदुत्पत्तिप्रसङ्ग इति । वहथेविषये चिन्ताप्रबन्धे कश्चिदर्थः कस्यचित् स्मृतिहेतुस्तस्यानुचिन्तनात्तस्य स्मृतिभवतीति।
तत्र दोषमाह । साध्यवादहतुः। ज्ञानसमवेतात्मप्रदशसन्निको मनसो न । अन्तःशरीरयत्तिखादिति यो हेतुरुक्तः स साध्यवादहेतुः । शानसमवेतात्मप्रदेशसन्निकष आत्मप्रदेशसंयोगः स एवान्तःशरीरकृत्तिरिति साध्यखान्न तत्प्रत्याख्याने हेतुरिति।
For Private and Personal Use Only