________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
सूत्रस्थानम्। शरीरगुणा न चैतन्यादयः। हरिद्राचूर्णसंयोगाल्लौहित्यवन्मदशक्तिवच सिद्धान्ति चेत्, तत्र हेवन्तरमाह
शरीरव्यापिखात्। शारीरगुणानां शरीरव्यापिलान्, शरीराव्याफ्का हि चैतन्यादयो न शरीरगुणाः ।।
सव्वशरीरव्यापिनश्चेतनादय इति चेत, न, केशनखादिष्वनुपलब्धः । चेतनादीनां शरीरव्यापिसमिति चेत न, कस्मात् ? केशनखादिषु चैतन्यादरनुप. लब्धः ।
एतदोषमुद्धरन्ति । वपय्येन्तवाच्छरीरस्य केशनखादिष्वप्रसङ्गः । शरीरव्यापिखेऽपि केशनखादिषु चैतन्यादीनां न प्रसङ्गः। कस्मात् ? शरीरस्य वपय॑न्तलात्, लक्पय्यन्तं हि शरीरं न केशनखादिपर्यन्तम् । जीवलिङ्ग हि शरीरं यच्छेदादौ सुखदुःखे जीव उपलभते। केशनखादिच्छदै सुखमुपलभते न दुःखं तस्मान्न केशादिकं शरीरमिति ।
तत्र चैतन्यादीनां शरीरगुणवनिरासाय हेवन्तरमाह
शरीरगुणवैधर्मावात् । चेतनादिन शरीरगुणः। कस्मात् ? शरीरगुणवैधयात् । शरीरगुणा हि द्विधा गुरुखादयोप्रत्यक्षा रूपादयः शारीरेन्द्रियवेदा न चेतनादयः किन्वन्तरिन्द्रियमनोवेदना इति वैधम्मेत्रात् । ____ अत्र नास्तिकाः परिहरन्ति । न रूपादीनामितरेतरवैधम्मप्रात् । शरीरगुणवैधम्मेवाच्च तन्यादयो न शरीरगुणा इति यत् तन्न । कस्मात् ? रूपादीनामितरेतरवैधम्मात । रूपादीनां चक्षुरादिवेदालं न स्पशेनेन्द्रियादिवेदात्वं, स्पर्शादीनां स्पर्शनेन्द्रियादिवेदात्वं न चक्षुरादिवेदाखमिति परस्परवैधम्माच्छरीरगुणा न भवन्तु रूपादय इति तस्माच्छरीरगुणवैधम्मैत्रादिति हेतुः सव्यभिचारः। __ अत्र समाधानमाह-ऐन्द्रियकवाद रूपादीनामप्रतिषेधः। रूपादीनां परस्परवैषम्मेऽपि शारीरगुणत्वाप्रतिषेधः, कस्मात् १ ऐन्द्रियकत्वात् । रूपरसगन्धस्पर्शशब्दादीनां वहिरिन्द्रियग्राह्यत्वसाधम्मेण परस्परवैधम्मेवाभावात्। चैतन्यादेस्तु वहिरिन्द्रियाभ्यन्तरेन्द्रियाग्राह्यत्वग्राह्यत्वाभ्यां रूपादीनां शरीरगुणवैषम्मेवादिति भावः। एवं चैतन्यादः शारीरगुणत्वे निरस्ते पुनः। ___ अथात्र नास्तिका आहुः। नात्मपतिपत्तिहेतूनां मनसि सम्भवात। मनसो नित्यवान्मन एव सत्त्वसंक्षकं चैतन्ये कारणम् । चतन्ये जाते मनसि बुद्धिरुत-. पदाते, बुद्धग्रा खल्वभीष्टमिच्छत्यनिष्ट द्वष्टीति बुद्धया मनसीच्छाद्वेषो भवतः। अभीष्टेच्छया चाभीष्ट साधयितुं प्रवत्तते अनिष्टद्वषेणानिष्टं साधयितुं निवतते
For Private and Personal Use Only