________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। दीर्घजीवितोयः तत्राहुनास्तिकाः। तदभावः सात्मकमदाहेऽपि तन्नित्यखात्। सात्मकस्य जीवतः पुरुषस्य प्रदाहेऽपि मनःशरीरमात्रप्रदाहादात्मनः प्रदाहाभावेन तस्य पुरुषबधपापस्याभावः। कस्मात् १ तन्नित्यत्वात् । भवतां मते तस्यात्मनो नित्यवादिति।
तदोष परिहरति। न कार्याश्रयकत्त बधात् । सात्मकप्रदाहे तदभावो न। कस्मात् ? कार्याश्रयकर्तबधात्, सात्मकपदाहे नित्यस्यात्मनः सद्भावेऽपि काय्यस्य वैधावैधकाय्यस्याश्रयस्याधिकरणस्य राशिपुरुषस्य कत्तु बेघात, सत्मत्यवायजन्यपातकस्य प्रसिद्धः। सङ्घातेऽपि चेत्तथा कार्याश्रयकर्तबधात पातकं स्यादित्युच्यते। तत्र ब्रुमः। आत्मा नित्यः कर्ता तस्य भोगायतनं शरीरं मनोबुद्ध्यादिसहितं तद्भोगविनाशे पातकम्। नात्महीनस्य सङ्घातस्य पुनरको भोक्तास्ति। अतएवात्मनः सत्त्वभूतगुणेन्द्रियैश्चैतन्ये कारणखादात्मन एम बुद्धिरत आत्मास्तीति भावः।। .... अथ बुद्धग्रादेः शारीरगुणले संशयमाह-द्रव्यखगुणपरगुणोपलब्धः संशयः। द्रव्ये पाश्चभौतिके मृदादौ स्वगुणस्य स्वारम्भकपञ्चभूतगुणशब्दादेगुरुखादः, परगुणस्य वारम्भकपञ्चभूतातिरिक्तस्योपलब्धेरिव शरीरे शरीरासम्भकमञ्चभूतगुणानां शब्दादीनां परगुणानां गुर्बादीनामुपलब्धेर्बुद्धग्रादयोऽपि 'परगुणाः शरीरे सन्ति न वेति संशयः। तत्र सिद्धान्तसूत्रम्___ यामच्छरीरभाचिखाद रूपादीनाम् । प्रकृतिगुणातिरिक्तानां नीलपीतादिशुरुखादीनां यावच्छरीरभाविखात् । पाश्चभौतिकं हि शरीरं, न पञ्चभूतगुणविकाराश्च तनादय इति चेतनादयो न शरीरगुणाः।
अत्र ब्रीहिपाकवादी खाह । न पाकजगुणान्तरोत्पत्तेः।चेतनादयो न शारीरगुणा इति । न पाकजगुणान्तराश्च द्रव्ये उत्पद्यन्ते। यथा हरिद्राचूर्णसंयोगालोहित्यम्, अमदकरनानाद्रव्यसंयागेन मद्य मदकरवं गुण उत्पद्यते। एवमेव पलामूतारब्धशरीरेऽपि भूतगुणातिरिक्ताश्चेतनादयः शरीरे उत्पद्यन्ते इति शरीरे चेतनादयो गुणाः। अत्रोत्तरमाह
प्रतिद्वन्द्रिसिद्धः पाजामामप्रतिषेधः। पाकजानां गुणानां निरुक्तानामप्रतिषेधः। पाकजा गुणा अस्माभिर्न प्रतिषिद्धान्ते। कस्मात् १ प्रतिद्वन्द्रिसिद्धः। प्रतिद्वन्द्रिनां परस्परविरोधिगुणानां द्रव्ये सिद्धः। ब्रीहंगु रोः संस्काराल्लघुत्वं लाजानां सिद्धयति न तु प्रतिद्वन्द्विनामपरेषां गुणानां सिद्धियथा ब्रोहगुरोः संस्काराल्लघुलमिव लाजानां चैतन्यादिः सिद्धाति तथा
For Private and Personal Use Only