________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
चरक-संहिता। [ दीर्घजीवितीयः ... कस्मात् ? इन्द्रियान्तरविकारा। अम्लरसद्रव्यालोडने तद द्रव्यदर्शनादिना कस्यचिदम्लमशितवतस्तस्मरणेन मुखोदकस्राव इत्येकेन्द्रियग्रहणेऽपरेन्द्रियविकारादनुमीयते चास्त्यात्मा देहादिसङ्घातव्यतिरिक्त इति न ह्यन्यदृष्टमन्यः स्मरति। ... तत्राहुर्नास्तिकाः। न स्मृतेः स्मर्त्तव्यविषयखात् । अम्लदर्शने विन्द्रियान्तरविकारो यत्तत्रात्मा न स्मरति । कस्मात् ? स्मृतेः स्मत्त व्यविषयत्वात् । स्मृतिहि निमित्तादुत्पदाते, तस्याः स्मृतेविषयः स्मर्तव्यो भावः। तदम्लादिभावकृत इन्द्रियान्तरविकारो नात्मकृत इति।। . तत्राह-तदात्तगुणसद्भावादप्रतिषेधः। तस्याः स्मृतेरात्मगुणले न सद्भावादाला नास्तीति प्रतिषेधो न भवति। तथा चान्यदृष्टं नान्यः स्परतीत्युपपद्यते। इन्द्रियचैतन्येऽपि नानाकत्ते काणां रूपादिग्रहणानां यदिन्द्रियं यार्थं गृह्णाति तदर्थस्मरणश्च तस्यैव भवितुमह ति न चान्यस्य, तस्मादम्लदर्शनघ्राणादितो रसनस्रावो नोपपद्यत इति देहादिसङ्घातव्यतिरिक्त आत्मास्तीति ।
तत्राहुर्नास्तिकाः। अम्लरसप्रभावाद दृष्ट्वाम्लं मुखस्रावो भवति न च तिक्तद्रव्यं दृष्ट्वा। तस्मादात्मा स्मर्त्ता नास्तीति ।
तत्राह-अपरिसङ्ख्यानाच स्मृतिविषयस्य । न स्मृतेः स्मत्तव्यविषयवादिति यदुक्त स च प्रतिषेधो न भवति । कस्मात् ? स्मृतिविषयस्यापरिसङ्ख्यानात् । इमे हि खलु स्मृतिविषयाः। स्मृतिश्च यम, अगृह्यमाणेऽर्थेऽमुमर्थमहमशासिषमिति । एतस्याः स्मृतेर्शातृशानविशिष्टः पूवज्ञातोऽयों विषयः। न बर्थमात्रम् । अहममुमर्थ ज्ञातवान्, असावों मया ज्ञातः। ज्ञातम् । अस्मिन्नर्थे मम ज्ञानमभूदिति चतुविधं वाक्य स्मृतिविषयज्ञापकम् समानार्थं ; सर्वत्रैव शाता शानं शेयश्चति वाक्य भेदमात्रम् । या च प्रत्यक्षे वस्तुनि स्मृतिस्तया स्मृत्या त्रीणि ज्ञानान्येकस्मिन्नर्थे प्रतिप्तन्धीयन्ते समानकते काणि, न नानाकत काणि, नाकत्ते काणि । एककते काणि यथा अमुमर्थमहमद्राक्षं यमेवेदानी पश्यामीति। अद्राक्षमिति दर्शनं दर्शनमा च। न ह्यसंविदितेऽर्थेऽद्राक्षमिति दर्शनमात्रे स्यात। ते एते द्वे ज्ञाने। यमेवेदानी पश्यामि तत तु तृतीय शानमिति खेकोऽर्थस्त्रिभिनियुज्यते न चाकत्ते को न नानाकत्ते कः स्यादिति। तथा चककर्त कः सोऽयं स्मृतिविषयोऽपरिसङ्ख्यायते। नास्त्यात्मा स्मृतेः स्मत्तेब्यविषयलादिति, स्मर्त्तव्याथैः प्रतिषिध्यते यत तन्न स्मृतिमात्र स्मर्त्तव्यमात्र
For Private and Personal Use Only