________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशप्राणायतनीयः ।
११४६
चरक-संहिता।
तत्र श्लोकः। दशप्राणायतनिके श्लोकस्थानार्थसंग्रहः । द्विविधा भिषजश्चोक्ताः प्राणस्यायतनानि च ॥ ७ ॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थाने
दशप्राणायतनीयो नामैकोनत्रिंशोऽध्यायः ॥२६॥ गङ्गाधरः-अथाध्यायार्थमाह--तत्र श्लोक इति। दशेत्यादि । स्पष्टार्थ एष श्लोकः ॥७॥
अध्यायं समापयति---अग्नीत्यादि। पूर्ववद व्याख्येयम् । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ मूत्रस्थानीय
कोनत्रिंशदशप्राणायतनीयाध्यायजल्पाख्या
एकोनत्रिंशी शाखा ॥२९॥
चिकित्साज्ञानम् ; ज्ञानं शास्त्रजन्यम्, श्रुतन्तु श्रवणमात्रम्। तेभ्यो नित्यं कृतं नम इत्यनेन प्राणाभिसरं स्तौति ॥ ६॥७॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां दशप्राणायतनीयो नाम एकोनत्रिंशोऽध्यायः ॥ २९ ॥
For Private and Personal Use Only