________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
१०३ सक्रियद्रव्यान्तरसंयोगेनोपचरितक्रियावत्वादपि वाय्वग्निजलभूमनसां गुणकाश्रयखात् द्रव्यवं समन्वितं न चाधिकरणघटायाश्रितखादनुपपन्न घटादीनां मृदायधिकरणानां घटादिषु समवायिकारणवाभावात् । इति समवायिकारणे इति द्वे पदे, तेन च घटादिस्थकर्मगुणानां घटाद्याश्रितखनियमेऽपि तद्घटादौ तेषां स्वस्य समवायिकारणवाभावान्न स्वत्य स्वद्रव्यत्वम् । श्यामामकपालमालासंयोगाजाते श्यामामघटे वह्निना पाकादन्यतमकपाले रक्तो वर्णोऽन्यत्र कपाले कृष्णो वर्ण आहितः सन्नाश्रित एव समवायिकारणञ्च पूर्व सर्व कपालं घटरूपत्वे तु कार्यमेव पृथकत्वेन कपालत्वेन ज्ञातत्त्वे समवायिकारणलेन ज्ञानदशायां तत्रस्थ एवाहितरक्तकृष्णादिर्न तद्धटादेः समवायिकारणमिति ; तेषु मध्ये तस्य कार्यस्य समवायिकारणभूतं कम्मंगुणाश्चेति पदम् । कर्मगुणाधिकरणवेन खादीनां प्राधान्यं खाद्याश्रितखनियमेन कम्मगुणानां गौणवं ख्यापितं भवति। यत्राश्रिता एव गुणा इत्युक्तौ तु गुणानामप्राधान्यं खादीनां प्राधान्यं ख्याप्यते न तु कर्मणोप्राधान्यं प्राधान्य वेति मनसि कृखा कर्मगुणा इत्युक्तं, तथा यत्राश्रितमेव कम्मेत्युक्तौ च बोध्यम्। कर्माश्रयखवचनेन च द्रव्याणां खादीनां कर्त्त लेन च प्राधान्यं ख्यापितं न तु केवळाधारवेन। कर्मगुणानाञ्चाकत्ते त्वेन चाप्राधान्यं ख्यापितं न तु केवलाश्रितखेनेति । कर्ता हि कारके स्वतत्रः प्रयोजको हेतुश्चेति । तत्र स्वतन्त्र-प्रयोजकयोरधीनः कर्मरूपहेतुः कर्ता तयोराश्रितलादिति। तत्र स्वतन्त्रः कर्तापि त्रिधा-क्रियाजनकप्रयत्नवान् मुख्यः, फलजमककारकान्तरव्यापारजन्यतजनकव्यापारवान् परः, स्वेतरसंयोगादितरव्यापारण जनितव्यापारवत्तयोपचारादपर इति ; द्वौ भाक्तो, तेनात्मा चैतन्यात् क्रियाभावेऽपि मुख्यकर्ता, चेतनपुरुषश्च तद द्वयवत्त्वात् मनोवाय्वग्निजलभूमयस्तु चैतन्याभावात् प्रयत्नाभावात् क्रियावत्त्वाच्च मध्यमा भाक्तकर्तारः । खकालदिशामचैतन्येन प्रयत्नाभावात् क्रियाभावाच्च मनोवाय्वादिसक्रियसयोगादुपचरितक्रियावत्तादधमभाक्तकत्र्त समिति। कर्मगुणानान्तु चैतन्याभावे प्रयत्नाभावात् स्वाभाविकोपचरितोभयक्रियाभावाच न त्रिधान्यतमकर्त्त खमिति । - अथान्ये वयाचक्षते-यत्र समुदायलक्षणे काय्य घटपुरुषादौ
भावरूपकारणाव्यभिचारि सामान्यवत्त्व लक्षणतया बोद्धव्यम्, तच्च सामान्यवत्त्व सव्वगुणध्यापकं सामान्यादिन्यावर्तकत्वञ्च सामान्यादीनां सामान्यवत्त्वाभावात् ; किंवा विभुद्रव्यपरि
For Private and Personal Use Only