________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवितीयः यत् समवायिकारणमाश्रिताः कर्मगुणास्तत्कर्मागुणाश्रयसमवायिकारण तस्य काय्यस्य द्रव्यम् । यथा पुरुषे कार्य शुक्रशोणितिकानि पञ्च भूतान्यात्मा सूक्ष्मशरीरी मनः कालो दिगात्मजानि पञ्चभूतानि रसजपञ्चभूतानीति क्रमिकजातकरचरणादिकं सर्व समवायिकारण, तदाश्रिता एव तत्तदीयाः कर्मगुणाः समवायिकारणानीति, तत्सर्च तत्कर्मगुणाश्रयस्तत्पुरुषस्य द्रव्यम् । एवं घटादौ बोध्यम् । तत्र ह्यात्मा केवलो निष्क्रियः पूर्वं ततो मनसा संयोगात् तक्रिययोपचारात् सक्रियः स्यान्मनश्वाचेतनं तस्य चैतन्येनोपचाराचे तनं स्यादिति। कालः क्षणादिः गर्भशरीरावयवोपचये समवायी सन् कारणं भवति–न हि कालप्रकर्षमन्तरेण तत्क्षण गर्भशरीरादुापचयापचयो सम्भवतः। दिशश्च खोपाधिविशेषप्राच्यवाचीप्रतीच्युदीच्यादिभिविशेषितदेशाधिकरणे गर्भशरीराद्यवयवबलवर्णप्रकृतिसत्वसात्म्यवाग्वीर्यादिविशेषहेतुतया समवायिन्यः सत्यः कारणानि भवन्ति । एवमाकाशश्च वाय्वादिसक्रियसंयोगेन यथावृतं सूक्ष्पवृहन्मध्यमशुषिरलाघववैशद्यहेतुक्रियावत् समवायिकारणं भवतीति । यदि हि खात्मकालदिशामुपचारेण कम्मैवत्त्व न मन्यसे तर्हि तेषां कार्योपदर्शनमनागमं स्यादिति। कार्यस्य घटादेस्तद गुणानाञ्च तत्कर्मणाश्च कार्यभूतापरद्रव्यसंयोगेन जाते त्वेकीभूते द्रवये समवायिकारणखात् तेषु तदाश्रिताश्च कम्मेगुणास्तद द्रव्यं तस्य कार्यस्येति घटादिकमिति बोध्यं, यथा शुण्ठीकणामरिचानां संयोगाज्जातं यदेकं विशिष्टापूर्वद्रव्यं तत्र समवायिकारणानि शुण्ठ्यादीनि । तत्र तत्र च कर्मगुणाः सन्ति तत् तच्छुण्ठ्यादीनि तदेकद्रव्ये द्रव्याणि तदीयकम्गुणाश्च कर्मगुणा इति बोध्यम। यह तु कर्मगुणा यत्र काव्ये आश्रितास्तत्र यत् कम्प्रेगुणेभ्योऽन्यत् समवायिकारण तत् तस्य कार्यस्य द्रव्यमित्यर्थः। यथा पुरुष गमनादि कर्म रूपादयश्च गुणा आश्रिताः, तत्पुरुष तद गमनादिकम्मणो रूपादिगुणेभ्यश्चान्यद, यद, यत् खादिकं शुक्रशोणितपाणिपादादिकं समवायिकारण तत् तस्य पुरुषस्य द्रव्यम्। सामान्यविशेषौ तु समवायिनावपि द्रव्यगुणकर्मरूपावेव जातिजन्मरूपौ तु समवायो समानासमानप्रसवात्मको न तदुत्पत्तौ कारणे अपि तु वृद्धिहासयोरेकखपृथकवयोश्च कारणे भवतः ।
मागान्त्यावयविरूपायन्तराणां कारणत्वदर्शनात् विभुपरिमाणान्त्यावंयविरूपादावपि कारणत्व. योग्यत्वमस्त्येबेति न भागासिद्धता कारणत्वस्य ; किंवा योगिप्रत्यक्षज्ञानहेतुतया विभुपरिमाणा
For Private and Personal Use Only