________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३०
चरक-संहिता। विविधाशितपीतीयः इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः । उपतापोपघाताभ्यां योजयन्तीन्द्रियाणि तु॥ स्नायुशिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् । स्तम्भसङ्कोचखल्वीमियन्थिस्फुरणसुप्तिभिः ॥ मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् । दोषा मलानां कुवन्ति सङ्गोत्सर्गावतीव च ॥ ७॥ विविधादर्शितात् पीतादहिताल्लोढ़वादितात् । भवन्त्येते मनुष्याणां विकारा य उदाहृताः॥ तेषामिव्छन्ननुत्पत्ति सेवेत मतिमान सदा। हितान्येवाशितादीनि न स्युस्तजास्तथामयाः ॥॥ गङ्गाधरः--अथन्द्रियदोषानाह -इन्द्रियाणीत्यादि। प्रकुप्यन्तीत्यपथ्याहारप्रकरणादपथाहारात् न सात्म्येन्द्रियार्थयोगात्। स्नायुशिरेत्यादि । अपथ्याहारेण दुषितेभ्यः स्लावादिभ्यो हेतुभ्यो दुष्टा मलाः स्तम्भनादिभिः मानवं क्लिश्नन्ति क्ल शयन्ति। अपथाहाराद् दुष्टान् मलान् मूत्रपुरीषादीन आश्रित्य कुपिता दोषा वातादयो मलानां मूत्रपुरीषादीनां भेदादिकं कुर्वन्ति । अतीव सङ्गोत्सगों च कुव्वन्ति ॥ ७॥ __गङ्गाधरः---विविधादित्यादि। य एते विकारा उदाहृतास्ते विविधादहिताशितादिकात् मनुष्याणां भवन्ति। तेषामनुत्तत्तिमिच्छन् पुमान शुक्र हि दुष्टं सापत्यं सदारं बाधते नरमित्यत्रापत्यबाधा रोगिक्तीवाद्यपत्यजनकत्वेन, दारबाधा तु स्राविगर्भादिजनकत्वेन ॥ ६ ॥
चक्रपाणिः-उपघातत्यादी उपघातो विनाशः, उपतापस्तु किञ्चित् वैकल्यम्, कण्डराभ्य इति सप्तम्यर्थे पञ्चमी । खल्ली करपदावमोटनम् . ग्रान्यः स्नानादिग्रन्थिरेव। मलानित्यादी भेदशोपप्रदपमिति यथासम्भवं संयम्, अत्र भेदः पुरीपम्य, शोपतु विशेषणं सर्धमलेषु सम्भवति, प्रदूषणन्तु प्रदुष्ट वर्णादियुक्त वेन प्राकृनवदुरपघातः, सङ्गोन्सर्गावतीव चेति अतीवा. प्रवृत्तिप्रवृत्ती ॥ ७ ॥
चक्रपाणिः-सम्प्रत्यहिताहार जनितान् दोषान् दशयन् यथा कर्त्तव्यमुपदिशति-विविधादित्यादि ।-भिषगजितमुक्तमिति शेषः। पञ्चकर्माणीत्यभिधायापि वस्तय इतिवचन तितोप
For Private and Personal Use Only