________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः सूत्रस्थानम् ।
११२१ धमनीरनुपविश्योद्धगा दश दश चाधोगाश्चतस्रस्तियंगगाः कृत्स्नं शरीरमहरहः तर्पयति बढे यति धारयति यापयति जीवयति चादृष्टहेतुकेन कम्मणा। तस्य शरीरमनुधावतोऽनुमानाद गतिरुपलक्षयितव्या क्षयद्विवैकृतैः; तस्मिन् सर्वशरीरावयवदोपधातुमलाशयानुसारिणि रसे जिज्ञासा ; किमयं सौम्यः तैजसो वेति ? अत्रोच्यत--स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिः विशेषः सौम्य इत्यवगम्यते। स खल्वाप्यो रसो यकृतप्लीहानी प्राप्य रागमुपैति। भवतश्चात्र। रञ्जितास्तेजसा वापः शरीरस्थेन देहिनाम् । अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते। रसादेव स्त्रिया रक्तं रजःसंज्ञ प्रवर्तते। तद्वदि द्वादशादृद्ध याति पञ्चाशतः क्षयम् ॥ आत्तेवं शोणितन्तु अग्नेयमग्नीपोमीयखाद गर्भस्य, पाञ्चभौतिकश्चापरे जीवरक्तमाहुराचाय्योः। वित्रता द्रवता रागः स्यन्दनं लघुता तथा। भूम्यादीनां गुणा हेते दृश्यन्ते चात्र शोणिते। रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते। मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः ॥ तत्रैषां धातूनामन्नपानरसः प्रीणयिता । रसजं पुरुषं विद्याद रसं रक्षेत् प्रयत्नतः । अन्नात् पानाच मतिमानाचाराच्चाप्यतन्द्रितः। तत्र रस गतो धातुः, अहरहर्गच्छतीत्यतो रसः। स खलु त्रीणि त्रीणि कलासहस्राणि पश्चदश च कला वैकैकस्मिन् धाताववतिष्ठन्ते एवं मासेन रसः शुक्रीभवति, स्त्रीणाश्चात्तेवमिति । भवति चात्र। अष्टादश सहस्राणि संख्या चास्मिन् समुच्चये। कलानां नवतिः प्रोक्ताः स्वतन्त्रपरतन्त्रयोः॥ सशब्दाच्चेिजेलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम्। वाजीकरण्यस्वोषधयः स्वबलगुणोत्कर्षाद विरेचनवदुपयुक्ताः शुक्रं शीघ्र विरेचयन्तीति । अत्र कला त्रिंशत् काष्ठारूपा मतान्तरे दशमुहूत्र्तरूपा। तेन पश्चाहोरात्रात् परं रक्तं भवतीत्येवमेकैकधातुपरिवत्तेनेन त्रिंशदिनात् परं शुक्ररूपेण प्रव्यज्यते रसः पुंसः स्त्रिया आर्तवरूपेणेति। हारीतमते सप्तदिनादागितिवचनेन कस्यचित् कदाचित् पञ्चाहेन षड़हेन वा रसपरिवर्तनं भवति न खत ऊद्धमिति ख्यापितम्। पत्रिंशदिनात् परमिति नार्वाक् शुक्रं भवतीति ॥२॥
इति योजना ; एवमित्यादी खग्रमाणावस्थितौ इति अनतिरिक्तावन्यूनौ च ; आश्रयस्येति शरीरस्य, यथा पक्कं सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्यते सर्वशरीरमित्यर्थः ; समधातोरिति समरसादेः समस्वेदमूत्रादेश्च ॥ २ ॥
For Private and Personal Use Only