________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
तत्र श्लोको। अन्नपानगुणाः साग्रा वर्गा द्वादश निश्चिताः । सगुणान्यनुपानानि गुरुलाधवसंग्रहः ।
अन्नपानविधायुक्तं तत् परीक्ष्यं विशेषतः॥ ७५ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थानेऽन्नपान
चतुष्केऽन्नपानविधिर्नाम सप्तविंशोऽध्यायः ॥ २७॥ ष्ठितम् । तत्र प्रतिभा श्रतमात्रमर्थतत्वावबोधः। एवं वृत्तौ देहयात्रायां यत् कम्मे यच्च सदवृत्तमुक्तं यच्च वैदिक कम्ने यच्चापवर्ग मोक्षे कम्मेयोगादिसाधनमुक्तं तच्चापि सव्वमन्ने प्रतिष्ठितमिति ॥ ७४ ॥
गङ्गाधरः--अध्यायार्थमाह-तत्र इलोकावित्यादि । साग्रपाः श्रेष्टगुणसहिता अन्नपानगुणाः शूकधान्यादीनां द्वादश वर्गाः। अनुपानानि तेषां गुणाश्च गुरुलाघवयोः संग्रहः सकथ्यादीनां क्रमेण । चरः शरीरावयवा इत्यादिना तयोगुरुलाघवयोः परीक्ष्यमस्मिन्नन्नपानविधायुक्तमिति ।। ७५ ॥
अध्यायं समापयति-अग्नीत्यादि । पूव्वद व्याख्येयम् । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरक जल्पकल्पतरौ मूत्रस्थानीय
सप्तविंशान्नपानादिकाध्यायल्पाख्या सप्तविंशी शाखा ॥२७॥ हि वर्तमानमात्रे प्रवर्तन्ते, परीक्षकास्तु जन्मान्तरोपकारिण्येव प्रायः, कर्म यद वृत्ताविति वर्तमाने साध्ये यत् कृप्यादि कर्म; स्वर्गताविति स्वर्गगमने, वैदिकमिति यज्ञादि ; अपवर्ग इति मोक्षे ; एताश्च निमित्तसप्तम्यः ; यच्चोक्तमिति मोक्षशास्त्रे “सत्यं ब्रह्मवर्यादि अन्न प्रतिष्ठितम्' इति, अन्ननिबन्धनदेहस्थित्यभावेन सरिम्भाभावात्, यस्मादन्न सर्वत्र कारणं, ततस्तत्रावधातव्यमिति ॥ ७ ॥
चक्रपाणि:-- संग्रहेऽन्नपानगुणा इति ‘इश्वर्णम्' इत्यादिनोक्ताः, साग्रमा इति “उदकं केदयति' इत्यादिना, उदकादयो हि क्क दनादिषु अग्रवाः श्रेष्ठा इत्यर्थः ॥ ७५ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायाम् अन्नपानविधिर्नाम सप्तविंशोऽध्यायः ॥ २७ ॥
For Private and Personal Use Only