________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( अन्नपानविधिः
चरक-संहिता।
भवतश्चात्र । प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति । वर्णप्रसादः सौन्दयं जीवितं प्रतिभा सुखम् ॥ तुष्टिः पुष्टिवलं मेधा सर्वमन्ने प्रतिष्ठितम् । लौकिकं कर्म यद वृत्तौ सद्वृत्तं * यच्च वैदिकम् ।
कापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम् ॥ ७ ॥ गन्धताम्। जीर्णेऽन्ने वर्द्धते वायुविदग्धे पित्तमेव तु । भुक्तमात्रे कफवापि तस्माद मुक्त हरेत् ककम् । धूमेनापोह्य हृया कषायकटुतिक्तकैः । पूगककोलकर्पूर-लवङ्गसुमनःफलैः। कटुतिक्तकषायैर्वा मुखवैशयकारकैः। ताम्बूलपत्र सहितैः सुगन्धैर्वा विचक्षणः । भुक्त्वा राजवदासीत यावदन्नक्लमो गतः। ततः पदशतं गवा वामपाश्र्वे तु संविशेत् । शब्दरूपरसान् गन्धान स्पशांश्च मनसः प्रियान । भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति । शब्दरूपरसस्पर्श-गन्धाश्चापि जुगुप्सिताः । अशुच्यन्नं तथा भुक्तमतिहास्यश्च वामयेत् । शयनश्चासनश्चापि नेच्छेद्वापि द्रवोत्तरम् । नाग्न्यातपो न प्लवनं न यानं नापि वाहनम् । न चैकरससेवायां प्रसज्येत कदाचन । शाकावरानभूयिष्ठमालश्च न समाचरेत् । एकैकशः समस्तान् वा नाप्यश्नीयाद रसान सदा। प्रागभुक्त खविरिक्तऽनौ द्विरन्नं न समाचरेत् । पूर्वमुक्त विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् । मात्रागुरु परिहरेदाहारं द्रव्यतश्च यः । पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः। द्विगुणश्च पिबेत् तोयं सुखं सम्यक् पनीयते। पेयलेह्यायभक्षाणां गुरु विद्याद यथोत्तरम् । गुरूणाम सौहित्यं लघूनां तृप्तिरिष्यते। द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते। द्रवाव्यमपि शुष्कन्तु सम्यगेवोपपद्यते। विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति। पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति। स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति । विदा हि भुक्तपन्यद वा तस्यापन्नं विदह्यते। शुष्क विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ॥ इति ॥७३॥
गङ्गाधरः-अधिकार्थमाह-भवतश्चात्रेत्यादि। प्राणा इत्यादि। प्राणभृताम् अन्नं प्राणास्तस्माल्लोकोऽन्नं धावति। वर्णप्रसादादिमेधान्तं सर्वमन्ने प्रति
चक्रपाणिः-किमर्थमन्नपानविधावेतत् परीक्ष्यमित्याह -प्राणा इत्यादि। अभिधावतीति प्रार्थयति, प्रतिभा प्रज्ञा, मंधा धारणावतो धीः, लौकिकमित्यपरीक्षकलोके भवम्, अपरीक्षका एव
* स्वर्गतौ इति चक्रसम्मतः पाठः।
For Private and Personal Use Only