________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०२
चरक-सीहता।
अन्नपानविधिः
सुश्रुते चोक्त-सर्वानुपानेषु वरं वदन्ति मध्यं यदम्भः शुचिभाजनस्थम् । लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सवरसाश्च दृष्टाः॥ उष्णोदकानुपानन्तु स्नेहानामथ शस्यते। ऋते भल्लातकस्नेहात् स्नेहात् तोवरकात् तथा॥ अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिके। शीतोदकं माक्षिकस्य पिष्टान्नस्य च सव्वेशः। दधिपायसमद्यात्तिविषजुष्टे तथैव च । केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् । पयो मांसरसो वापि शालिमुद्गादिभोजिनाम् । युद्धाध्वातपसन्ताप-विषमद्यरुजासु च। मापादेरनुपानन्तु धान्याम्लं दधिमस्तु वा । निरामयाणां चित्रन्तु भक्तमध्ये प्रकीर्तितम्। हितं शोणितपित्तेभ्यः क्षीरमिक्षुरसस्तथा। अकेशेलुशिरीषाणामासवास्तु विषार्तिषु ॥ भवन्ति चात्र । सर्वेषामनुपानानां माहेन्द्र तोयमुत्तमम् । सात्म्यं यस्य त यत् तोयं तत् तस्मै हितमुच्यते। उष्णं वाते कफे तोयं पित्ते रक्त च शीतलम्। दोपवद गुरु वा भुक्तमतिमात्रमथापि वा। यथोक्तनानुपानेन सुखमन्नं प्रजीय्येति । रोचनं बृहणं वृष्यं दोषसंघातभेदनम्। तर्पण माईवकरं श्रमक्लमहरं मुखम् । दीपनं दोषशमनं पिपासाच्छेदनं परम्। बल्यं वणेकरं सम्यगनुपानं सदोच्यते । तदादो कर्शयेत् पीतं स्थापयेन्मध्यसेवितम् । पश्चात् पीतं हयति तस्माद वीक्ष्य प्रयोजयेत् । स्थिरतां गतमक्लिन्नमन्नमद्रवपायिणाम् । भवत्यावाधजननम् अनुपानमतः पिबेत् । न पिबेच्छासकासातौ रोगे चाप्युद्ध जत्रगे। क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः। पीखाध्वभाष्याध्ययन-गेयस्वप्नान् न शीलयेत् । प्रदृष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम्। स्यन्दाग्निसादच्छादीन् आमयान् जनयेद बहून् । गुरुलाघवचिन्तयं खभावं नातिवर्तते । तथा संस्कारमात्रान्न-कालांश्चाप्युत्तरोत्तरम् । मन्दकानलारोग्याः सुकुमाराः सुखोचिताः। जन्तवो ये तु तेषां हि चिन्तेयं परिकीत्तिता । वलिनः खरभक्ष्या ये ये च दीप्तानयो नराः। कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ॥ इति ॥६८॥
मुपपन्नमिति, यत् तु वते-हन हिंसागत्योरिति वचनात् स्नेहं हत्वेति स्नेहं गत्वेत्यर्थः, तदपि न भवति, यतः, स्नेहयुक्तत्वेन अगिमारुतादिहननमेवोक्तम्, तत् मारुतहननस्याधिकरणम् ; किंवा, स्नेहमिति सारम्, “यस्माद देहस्नेहपरिक्षयात् इति देहसारपरिक्षयादित्यर्थः, सारहननच जले नाहारस्नेहं गृहीत्वा कठोरस्यवस्थानात् अपाकात् क्रियते ॥ ६८ ॥
For Private and Personal Use Only