________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ।
सूत्रस्थानम् । मिलिबैकखमापन्नाः पीतरूपवन निष्पद्य कार्य नरादिदेह समवयन्ति । इत्यत उक्त गुणोऽपि विभाव्यते गुणेनापीति कणादैन । एवमेव गुणवत् समवायि कारण गुणः स्यात् । कार्यगुणा न ह्ये कगुणारब्धाः स्युः। एवं कर्मापि वाय्वादीनामनेकेषामनेककर्मभिरारभ्यमाणमेकलमापन्नं सत् कार्ये समवैति ; यथा मणिविशेषे विषवारणादि कर्म । न च ते गुणाः कर्माणि च द्रक्याणि संशायन्ते क्रियावत्त्वाभावात्। द्रवयाणि गुणाश्च कर्माणि च यथा द्रक्यान्तरं सजातीयं गुणाश्च गुणान्तरं कर्माणि च सजातीयविजातीयकान्तरमारभ्य कार्यद्रवयाप्यारभन्ते तद्विस्तरेणात्रेयभद्रकाप्यीये शारीरस्थाने च व्याख्यास्यन्ते।
अथेन्द्रियाणि मनःश्रोत्रादीनि कार्यद्रवयाणि। न प्रकृतिभूतानि खादीनि द्रवयाणि। उक्त ह्य तत् कणादन । ( ततपुनः ) पृथिवयादि काय्यद्रव्यं पुनः शरीरेन्द्रियविषयसंक्षकमिति। ननु द्रवयारब्धवात् काय्यद्रवयं, "सेन्द्रियं चेतन द्रव्यं निरिन्द्रियमचेतनम्” इत्युक्तम् । मनःश्रोत्रादीनि किं खादिभिरनिन्द्रिौद्रव्यैर्विजातीयान्यारभ्यन्त इति चेन्न । मनःश्रोत्रादीनि ह्यात्मकार्याणि वक्ष्यन्ते । तत्रात्मा प्रत्यगात्मोच्यते यः सूक्ष्मशरीरादिसमुदायात्मको वीजधर्मा। स खलु जायापत्योः संयोगेऽदुष्टप्रच्युतशुक्राविसंयोगमदुष्टगर्भाशयगतमवक्रम्यानुप्रविश्य पूर्वतरमाकाशं स्वस्थाकाशेन सृजति, ततः क्रमेण वाय्वादिना वाय्वादीन् सृजति सत्त्वादिना च सत्त्वादीन् कालेनाणुना। ततः स्वकृतान्येकैकाधिकानि खादीनि पञ्चैव भूतानि तदात्मस्थाहकारिकाणि श्रोत्रादीन्याश्रित्य शरीरे जायमाने त्वेकीभूय शारीर श्रोत्रादिकं पञ्चेन्द्रियरूपेण निष्पद्यन्ते। तथा कर्मेन्द्रियाणि चाहङ्कारिकाणि तदात्मकृतभूतैरारभ्यन्ते। मनचाहतारिकम् आत्मकृतैस्तैः सत्त्वादिगुणैरेकैकाधिकैस्त्रिभिरारभ्यते त्रिविध सात्त्विकं राजसं तामसञ्चेति, तद्विस्तरेणात्र वक्ष्यते। इत्येव भौतिकवाद दशेन्द्रियाणि प्रकृतिभूतव्यनिर्देशे निर्दिष्टानि न कृतानि । मनस्तु कार्यद्रव्यमपि न भौतिकं न कालिकं न चात्ममयं न दिङ्मयमित्यतः 'पृथगुक्तम् । एतदविद्वांसो मनो भौतिकमाहुः। अन्नमशितं त्रेधा विधीयते । तस्य
समवायिकारणत्वञ्च बोद्धव्यं ; यदुत्पन्नमात्र द्रव्यं प्रथमक्षणे निर्गुणं तदपि द्वितीयक्षणावश्यम्भाविगुणवत्तया तद्योग्यत्वाद् गुणवदिति मन्तव्यम्। वैशेषिकेऽप्युच्यते “क्रियावत् गुणवत् समवायिकारणं द्रव्यं" तत्रापि च यथेह व्याख्यातं तथैव व्याख्यातम् ।
For Private and Personal Use Only