________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri k
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२७श अध्यायः सूत्रस्थानम् ।
१०६३ नात्यथमुष्णं मरिचमवृष्यं लघु रोचनम् । छेदित्वाच्छोषणत्वाच्च दीपनं कफवातजित् ॥ वातश्लेष्मविबन्धनं कदूषणं दीपनं लघु। हिङ्ग शूलप्रशमनं विद्यात् पाचनरोचनम् ॥ ६ ॥ दीपनं रोचनं वृष्यं चक्षुष्यमविदाहि च। त्रिदोषनं समधुरं सैन्धव लवणोत्तमम् ॥ सौम्यादौष्ण्याल्लघुत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ।
सौवर्चलं विबन्धघ्नं हृद्यमुद्गारशोधि च ॥ कफावहा । शुष्का कफानिलनी सा दृष्या पित्ताविरोधिनी॥ इति। नात्यर्थमित्यादि । शुष्कमेव मरिचं नात्यर्थमुष्णमऋष्यादिगुणञ्च च्छेदिखाच्छोषणवाच्च कफवातजित् । सश्रते-स्वादुपाक्याद्रमरिचं गुरु श्लेष्मप्रसेकि च। कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित्। नात्युष्णं नातिशीतञ्च वीर्य तो मरिचं सितम् । गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः। जम्बीरः पाचनस्तीक्ष्णः क्रिमिवातकफापहः। सुरभिर्दीपनो रुच्यो मुखवैशयकारकः। कफानिलविषश्वास-कासदौगैन्ध्यनाशनः। पित्तकृत् पाश्र्वशूलघ्नः सुरसः समुदाहृतः । तद्वत् तु सुमुखो शेयो विशेषाद गरनाशनः। कफन्ना लघवो रुक्षाः स्निग्धोष्णाः पित्तवर्द्धनाः। कटुपाकरसाश्चैव सुरसाज्जेकभूस्तृणाः। मधुरः कफवातघ्नः पाचनः कण्ठशोधनः। विशेषतः पित्तहरः सतिक्तः कासमईकः ॥ इति । वातश्लेष्मेत्यादि। हिङ्गु हिङ्गुनिया॑सः। सश्रुते च-लघूष्णं पाचनं हिडु दीपनं कफवातजित् । कटु स्निग्धं सरं तीक्ष्णं शूलाजीणेविबन्धनुत् ॥ इति ॥६॥ ___ गडाधरः-दीपनमित्यादि। सैन्धवं लवणेषत्तमम्। सुश्रुते च-सैन्धबसामुद्रविडसौवर्चलरोमकौद्भिदप्रभृतीनि लवणानि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणि यथापूर्व स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति । चक्षुष्यं सैन्धवं हृद्यं रुच्यं लध्वमिदीपनम् । स्निग्धं समधुरं वृष्यं शीतं दोषनमुत्तमम् ॥ इति । सौक्ष्यादित्यादि। सौवर्चलं नाम लवणं सौभ्यात् चक्रपाणिः-सौम्यादित्यादि सौवर्चलगुणः। तैपण्यादित्यादि विड़गुणः। भौमिदमुत्.
For Private and Personal Use Only